पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६० ) चरःमुखी मृतस्तुष्टो वालश्च ज्वरितो नृपः । भयार्त्तः क्षुधितःकामी निद्रालुः रसिकःशशी ॥ ३० ॥ इति चन्द्रावस्था | -0 अवस्था शशिनःपष्टिर्नक्षत्रे नाड़िकावशात् । तत्र मेपादिसंज्ञाःस्युः पञ्चपञ्चकलाः क्रमात् ॥ ३१ ॥ स्थानभ्रष्टस्तपोगिण्यः परनारीरथःक्रमात् । गुरुर्नागाधिरूढञ्च क्रियाः स्युर्मेषपञ्चके |॥ ३२ ॥ सिंहासनस्थितो राजा मन्त्रिभिः सहितःशशी । रिपुहारी च सेनानीर्गुणा वृषभपञ्चके ॥ ३३ ॥ माणहर्ता शिरश्छेत्ता पाणिपादनिकृन्तकः | बन्धको देवरोपीच दशा मिथुनपञ्चके |॥ ३४ ॥ राजा च देवाध्यायी च स्वापी धर्म्मस्थितःशशी । धर्मकती च पञ्चेताः क्रियाः स्युः कर्कपञ्चके ॥ ३५ ॥ साध्वससम्भवश्चन्द्रो निषिजन्मातुरागतः । वाक्ययुक्तोवसद्धारी क्रियाः स्युःसिंहपञ्चके || ३६ ॥ ज्वरातः पतितस्थानाद्देशान्तरगतोऽलसः । "दिशन्त्युचितवित्तञ्च गुणाः स्त्रीपञ्चके क्रमात् ॥ ३७ ॥ आस्थानस्थो भवेच्चन्द्रो मन्त्रिभिःसह मन्त्रयेत् । परराष्ट्रगतो 'द्वेषी गजहस्तौलिपञ्चके || ३८ ।। समन्त्री युद्धभीरुश्च भयार्तो विप्रभोजकः । कृशानुपतितश्चेति क्रियाःवृश्चिकपञ्चके || ३९ ॥ क्षुधारसस्थश्चान्यत्र विचरन् नरमांसभुक् । कुदारसहितश्चन्द्रो गुणाः स्युःचापपञ्चके ॥ ४० ॥ १ यालार्थः । २ संज्ञायुः | ३ गुरोनाधिसाधिरूढश्च | ४ दिसन्यु- पिन विस्तश्च । ५ चरराष्ट्रा । ६ वोषा | ७ नारामांसभृक् ।