पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५६ ) वृषभकलशसिंहा वृश्चिक श्चोर्ध्ववक्ता विविधविधिषु युक्ता योजयेद्दृष्टिलग्नम् ॥ २३ ॥ प्रमुक्त मस्तितञ्चैव काक्षितं रचितं क्रमात् । ऊर्ध्वतीर्य्यगधोवक्तं भवनं कल्पितं परे ॥ २४ ॥ रुद्राहिमित्रपितृवासववारिभानि विश्वाभिजित् कमलजन्मविशाखभानि । शक्रौषधीशवरुणायेमभाग्यमानि एतानि पञ्चदश सन्ति दिवा मुहुर्त्ताः ॥२५॥ इति दिवामुहुर्त्ताः । .0- निशार्थ्यभोपान्सहलिप्रियाश्वि यमाग्निवेधः शैशिभादिनिड्याः । कृष्णार्कचित्रानिलभान्यमूर्त्तिः निशामुहूर्त्ता: कथिताः क्रमेण ॥ २६ ॥ इति निशामुहुर्त्तम् । .0. मुहुर्त्ते तावन्नाड़ीनां द्वयं द्रयमुदीरितम् । अनुकूलविधिस्तस्य चन्द्रनक्षत्रवद्भवेत् ॥ २७ ॥ सविता भार्गवःसोमश्चान्द्रो मन्दो गुरुकुजः | वारे पट् पञ्चमस्तेषां भुक्तिःसार्द्धद्रयं घटी ॥ २८ ॥ इति कालहोरा । ·0 यत्र राशौ स्थितश्चन्द्रस्ततः प्रभृति कल्पयेत् । यायदृष्टोदयस्तावच्चरमादिपदैः क्रमात् ॥ २९ ॥ १ रचिनः । २ शशिभादिनिड्यं । ३ चरदादि ।