पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५८ ) मृदुवर्गोऽनुराधा च चित्रापौष्णेन्दुभानि च । सुरसहितवाद्यं मित्रताञ्चाव योजयेत् ॥ १५ ॥ विशाखा कृत्तिका चैव मृदुतीक्ष्णक्रिया हिता । श्रवणादिवयं वायुरादिसं चरकर्म्मणि ॥ १६ ॥ कुर्य्याद्ववे शुभकरःस्थिरपौष्टिकानि धर्म्मक्रिया द्विजहितानि च बालवाख्ये । सम्मीतिमित्रकरणानि च कौलवाख्ये सौभाग्यसंशयपदानि च तैतिलाख्ये ॥ १७ ॥ कृषिवीजगृहाश्रयजागरजे वणिजे ध्रुवकार्य्यवणिग्युताने । नहि विष्टिकृतं विद्धाति शुभं परघातविषादिषु सिद्धिकरम् १८ का पौष्टिकमौषधानि शकुनौ मूलानि मन्त्राणि वा •सौकायणि चतुष्पदे सुरगुरुंद्देशञ्च राज्यानि च । नागे स्थावरजङ्गमानि हरणं दौर्भाग्यकम्मण्यतः किंस्तुप्ने शुभदृष्टिपुष्टिकरणं माङ्गल्यसिद्धिक्रिया ॥ १९ ॥ श्रीण्युत्तराणि श्रवणन्धनिष्टा प्रजापतिस्तिष्यसराब्धिमानि । ऊर्ध्वाननान्येषु विधेयमूर्खरोहोचित कार्य्यमशेषमाहुः ॥ २० ॥ चित्राश्विनी मृगशिरश्च पुनर्वसुश्च ज्येष्टान्स हस्त्युपत्र नान्युपमित्रभञ्च । तीर्थ्यङ्मुखान्युचितमत्र विभक्तिमित्र- प्रस्थानमङ्गलकृषीक्रयविक्रयाद्यम् ॥ २१ ॥ मघा विशाखा भरणी च मूलं पूर्व्वत्रयम्पन्नगकृत्तिके च । अधोमुखं प्रोक्तमिदं प्रशस्तमधोमुखं कार्यमशेषमेव ॥ २२॥ अजमकरतुलाभृत्कर्कटाःपार्श्ववक्ता युवतिमिथुन मीनान्युन्मुखाः कौर्षिकश्च । १ सुरगुरुद्देश्य । २ ऊर्ध्वरोहोचितं । ३ कौक्षिकश्च ।