पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृत्तिकादीनि चत्वारि बुधवारादिषु क्रमात् । भानि यान्यमृतं योगं शुभं सिद्धिस्वसाधकम् ॥ ४ ॥ मानौ मानुश्चन्द्रमाश्चन्द्रवारे भौमे दश्रं बोधने चानुराधः । जोवो जोवे रेवती शुक्रवारे रोहिण्यक सिद्धियोगो निसर्गात्५ मूलं हरिरुपान्स कृतिका च पुनर्व्वसुः । भाग्यः स्वातिश्च सिद्धत्वं भानुवारादिषु ब्रजेत् ॥ ६ ॥ शुक्रे नन्दा बुधे भद्रा भूमिजे च जया तिथिः । शनौ रिक्ता गुरौ पूर्णा सिद्धियोमयुता भवेत् ॥ ७ ॥ सरावारयोर्नन्दा तिथिर्भद्रेन्दुशुक्रयोः । बुधे जया च रिक्तेज्ये शनौ पूर्णामृताह्वया ॥ ८ ॥ कदाचिदेकम्यवना हि वह्निमित्रान्समूलाशततारकाणाम् । नन्दा च मन्दारदिनेशवारे चेद्योगमाप्ता स वराख्ययोगः ॥२॥ रखौ हरिश्चन्द्रदिने दिने भं भौमे च मूलञ्च भगं बुधेऽह्नि । उपान्सभं जीवदिने च शुक्रं स्वातिस्तथाक शिखिभं शुभं स्यात् ॥ १० ॥ शुक्रेज्यशुभचान्द्रीणामक्षीणेन्दोद्दिनं शुभम् । एतेषामेव पटवर्गो दर्शनञ्च सदा शुभम् ॥ ११ ॥ ध्रुवनक्षत्रमुद्रष्टुं रोहिणी चोत्तरत्रयम् । अभिषेकपुरारम्भमभृतीन्यत्र कारयेत् ॥ १२ ॥ उग्राणि त्रीणि पूर्व्वाणि भरणी पैत्रकारकम् । विषानिशत्रुघातच शाट्याद्यञ्चात्र कारयेत् ॥ १३ ॥ अश्विनीहस्तपुष्णाणि लघु तत्र विचारयेत् । शिल्पौषधविधानानि भूषालङ्कारकादिकम् ॥ १४ ॥ १ मुले | २ द्रव |