पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५६ ) यस्मिन् पापाः खेचरास्तत्र भागे शल्यस्योक्तः संश्रयः मनकाले || २७१ ॥ धिष्णे समग्रेऽप्युदये विलग्ने विनिर्गते चन्द्रमसापि शून्यः । माप्तिर्निखातस्य भवं तदानीं कृतेऽपि यत्त्रे द्रविणस्य चैत्र ॥७२॥ दशमे हिबुकेऽथ पञ्चमे दुश्चिक्ये नवमे तथोदये । यदि सन्ति शुभग्रहास्तदानीम् ध्रुवमत्र द्रविणन्न नश्यति द्रुत२७३ इति निधानादेशः । -000. संकीर्णकादेशमिम यथावद् गुरूपदेशेन नरो विदित्वा । नरेन्द्रवांल्लभ्यमुपैति भूयः सर्वेण लोकेन च पूजितःस्याव२७४ इति संकीर्णादेशो नाम विंशोऽध्यायः ।

0:0:0:-

इत्यनवमदर्शन स्थविरस्य कृतौ देवज्ञकामधेन्वा मादेशप्रकरणं नाम द्वितीयम् । .000. एकविंशोऽध्यायः । वशिष्टपूर्व्वाःप्रथमे महर्षयो चितय मङ्गल्यविधानमृचिरे । ततःसमादादभिसङ्गशंसनं प्रणीयते किञ्चिदिहोपयोगवत् १ याम्यायनं कुलीरादि मकरात्तरायनम् । शुभकर्म्म सुविज्ञेयमुत्तरायनमुत्तमम् ॥ २ ॥ शुभेन युक्ता करणेन तिथ्या चन्द्रेण योगेन दिनेन तारा । अहेर्नभिन्ना न युता च पापैरुत्पातशुन्या च शुभेषु पूज्या ॥३॥ १ नतलू |