पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तवैव वाच्यं स्थिरमेवं नष्टं द्रव्यं स्वकीयेन च तद्गृहीतम् ॥ २४२ ॥ निर्देश्यमादिमध्यान्ते विलग्नदृष्टैर्हकाणैश्च । द्रव्यं द्वारोदेशे मध्ये भवनावसाने च ॥ २४३ ॥ पूर्णे विधुर्थ्यादि विलग्नगतः शुभो वा । मृदये भवति सोस्यविलोकितस्तु । नष्टस्य लाभमचिराद कुरुते तदानीम् लाभोपगोऽथ बलवान् ने शुभेत्तरश्चेत् ॥ २४४ ॥ तोये वित्ते विक्रमे पञ्चमे वा पष्टे वा स्यात् खेचरेन्द्रःशुभश्चेत् । नष्टं द्रव्यश्चायु लब्धि तदानी ब्रूयात्तस्यासन्नदेशे स्थितिञ्च॥२४५॥ ब्रूयादेषा खेचरैः कण्टकस्यैः यद्वा लग्नाक्षीदमीपादभावे । मध्याष्टरंशकैर्वा विलग्नाद्वाच्यन्यस्मिन्नध्वतो योजनञ्च २४६ द्रव्यमांशकतश्चौरान द्रेष्काणरादिशेत् सुधीः । तद्देशकालराशिभ्यो वंशजातिञ्च लग्नतः ॥ २४७ ॥ मृगकुरङ्गझषार्जिंतुमस्तथा शुभयुता न शुभेतरवीक्षिताः । सुपितमर्थचयं विचरन्समी नियतमम्बरमध्यमधिष्टिताः २४८॥ लग्नं प्राप्ताः मापयन्ति स्वकाष्टं मेषाद्याश्चेद्राशयःखेचरास्तु । सम्वश्यन्ते लग्नसंस्थाः स्वकीर्य यातं यद्वा वासराधीश्वरा वा २४९ अर्काद्यंशे विच्युते खाद्विपादशैलेष्टं काङ्गानि सङ्ख्याक्रमेण | स्युर्गव्यूतिक्रोशहस्ता वितस्तिर्यद्वाप्येवं कीर्त्तयेदङ्गुलानि २५० द्वेष्काण: स्याद् यत्स्वरुपो बिलने र्सेस्याधीशः खेचरो वापि यादृक् । वर्णे वर्षे वेष्टिते वा कृतौ वा १ नयूगेतरः | २ तुरङ्ग | ३ जुकु | ४ तस्यादसिः । ५ क्रमेवा | २०