पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५२ ) स्निग्धाश्च या पादपगुल्मवल्यो निश्च्छिद्रपत्राश्च ततः सिरास्ति । पद्मे क्षुरोशीरयुतः सगुन्द्रा काशो कुशो वा नलिका नलो वा२३३ खर्जूरजम्ब्वर्जुनवे तसाः स्युः क्षीरान्विता वा द्रुमगुल्मवल्यः । यत्रोद्धनाभाः शुभपत्रनीलाः स्युर्नक्तमालाइच ससिन्दुवारा २३४ विभीतको वा मदयन्तिको वा यत्रास्ति तस्मिन् पुरुषत्रयेऽम्भः | स्यात् पर्व्वतस्योपरि पर्च्चतेऽन्यैः तत्राम्बुमूले पुरुषत्रये वा॥२३१॥ समीपजैःकाशकुंशश्च युक्ता नीलाच मृद्रत्र सशर्करा च । तस्यां मभूतं सुरसञ्च तोयं कृष्णाथवा यंत्र च रक्तमृद्रा॥२३६॥ कूपःखलो निकेतस्य ग्रामस्य नगरस्य वा । ऐन्द्रे भर्तृविनाशाय वह्निकोणे ऽग्निभीतिदः ॥ २३७ ॥ नैर्ऋसे बलविध्वंसी वायव्ये वह्नितापदः । द्वारवेषं परिसज्य शेषदिक्षु शुभावहः ॥ २३८ ॥ हस्तामधानुराधा पुष्यधनिष्टोत्तराणि रोहिण्यः । शतभिपजियारम्भे कूपानां शस्यते भगणः ॥ २३९ ॥ अञ्जनमुस्तौ शीरैः सराजकोशातकामलकचूर्णैः । • कतकझलसमायुक्तै योगः कूपोदकं शुभयेत् ॥ २४० ॥ इत्यधोजलादेशः ॥ -:0: होरागतो दिनकरः परिपूर्णमूर्ति ईटःसितेन यदि वा विदशार्चितेन । नष्टस्य लब्धिमचिराद्विदधातिलाभ स्थानोपगःप्रवलवीय्र्ययुतःशुभो वा ॥२४१॥ स्थिरे विलग्ने यदि वा स्थिरांशे वर्गोतमे वापि विलग्नयाते | १ मल्या | २ रोधीर | ३ सगुजा । ४ तस्मीण । ५ सत्राम्बु ।