पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५१ ) कोविदारस्य चैशान्या वाल्मीकःसकुशो यदि । तयोर्मध्ये जलं विद्यात् सहार्डे पुरुपद्धये ॥ २२ ॥ वल्मीकनिचितात्सप्त पणीत्माच्यामनन्तरम् । पञ्चभिः पुरुषैस्तोयं पापाणं कुरुविन्दकः || २२२ ।। सर्व्वषामेव वृक्षाणामुदुरोधस्थितो यदि । अधस्तात् सलिलं तस्य सार्धे नरचतुष्टये || २२३ ॥ दक्षिणेन करञ्जस्य काकुस्तस्मात्करत्रये । याम्ये नरत्रये यवारि कच्छपः पुरुषार्धतः ॥ २५४ ॥ उत्तरेण मधूकस्य वल्मीकं पश्चिमोत्तरे । हस्तानं पञ्चक हित्वा जलमध्याष्टपूरुपैः ॥ २२५ ।। दक्षिणेन सदुर्व्वस्तु वेल्मीक स्तिलकस्य चेत् । ततःप्रतिच्या पुरुपैः पञ्चभिः पूर्व्वतःसिरा || २२६ ॥ पश्चिमेन कदम्बस्य वल्मीको दक्षिणे ततः । हस्तवयं परिराज्य पभिस्तु पुरुषैर्जलम् ||२२७ || तालो वा नारिकेलो वा वल्मीकोपचितस्ततः । पश्चात् पद्भिःकरैर्व्याम चतुर्भिः पुरुषःसिरा ||२२८ ॥ दक्षिणेन कपीतस्य वल्मीकञ्चेदुदग्दिशि | परित्यज्य करानू सप्त सलिलं पुरुपत्रये ॥ २२९ ॥ विच्छूकरपादी च लक्ष्मणा नवमालिका | दन्ती च दृश्यते यत्र नृत्रये याम्यतो जलम् ||२३० ॥ अंतृणा सतृणा भूमिः सतृणा निस्तृणाधवा | पादाहता वा निनदेखनं वा वारि तत्र तु ॥ २३१ ॥ खर्जूरिविसिरष्का चेद् यत्र स्याज्जलबर्जिते । तस्य पश्चिमभागेन सलिलम्पुरुषत्रये || २३२ || १ वहमीकस्थिलकस्य । २ ताभ्याम् । ३ अत्रणेस |