पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५० ) कूपार्कदेशे नक्षत्रचक्रमालिख्य बुद्धिमान् । शुक्रेन्दुस्थानदृष्टिभ्यः जलस्थानं विनिर्देिशेत् ॥ २०९ ।। पद्यम्बुरहिते देशे वेतसः पश्चिमे ततः । हस्तैत्रिभिर्जलं सार्द्धे पुरुषे दक्षिणा शिरा ॥ २१० ॥ जब्बा उदकविपिस्तैः शिरापूर्व्वा नरद्वये । मण्डूकः पुरुष लोहगन्धिना मृततो जलम् ॥ २११ ॥ जम्बुद्रुमस्य पूर्व्वत्र चल्मीकश्चेत् समीपगः | तस्य दक्षिणपात्रेच सलिलपुरुषद्वये || २१२ ।। पञ्चादुदुम्वरस्याम्भस्विकरैः पुरुषद्यैः । सार्डेऽथपुरुषे कृष्णसर्पञ्चाश्मा च तादृशः ॥ २१६ ॥ नाकोमेनककुभस्ततोहस्तवये जलम् । पश्चाविभिनरैःसाद्धै रिसकतायास्तलाधः ॥ २१४ ॥ वल्मीकाचितीनर्गुण्ड्याः दक्षिणस्यास्विभिःकरैः । सपादे पुरुषद्रन्द्रे सलिलं बहुशर्करम् ॥ २१५ ॥ बदर्य्या यदिपूर्व्येण वल्मीकःपश्चिमे ततः । नरवयेन सलिलं स्वेता च गृहगोधिका ॥ २१६ ॥ बदरी सफला सा चेत्ततः स्यात्पश्चिमे जलम् । नरवये सपादे तु पुरुषे दुन्दुभिध्वनिः ॥ २१७ ॥ "उदुम्बरःसबिल्वश्चेत्ततो याम्ये करत्रये । पुरुषैत्रिभिरम्बुस्यात्कृष्णभेकोर्द्धपुरुषे || २१८ || काकोदुम्बीरका माकौ तत्रैव पुरुषत्रये । सपादे सलिलं याम्यां मूषिका पुरुपार्द्धतः ॥२१९॥ विर्भातकस्य याम्येन काकुर्य्यादि समीपगः । ततःमाच्यानरैः सार्धे सलिलं सरसम्बहुः ॥ २२० ॥ १ मेमरैय्याः ॥ २ वृत्ततो ३ उखुम्बरच विम्बश्चेत् ।