पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४६ ) जलोम्मिनश्चक्रकच्छपवराहमीनोपमाः प्रभूतपुटसञ्चया नियतमाशु यच्छन्सपः ॥ १९९ ।। पर्य्यन्तेषु सुधाशशाङ्कधवलामण्डेअनालिद्विषः स्निग्धा नैकपुढाक्षरज्जलकणाः सोपानविच्छेदिनः । माहेन्द्रे प्रभवाः मयान्सपरतः प्राचीञ्च पश्चाद्भवा ये ते वारिमुचस्यजन्ति नचिरादम्भः प्रभूतं भुवि ॥ २०० ॥ शनैश्रराद्रा शुक्राद्रा चन्द्रमादृषि सप्तमः | पञ्चमो नवमो वापि शनैर्दृष्टिकरो भवेत् ॥ २०१ ॥ ग्रहाणामुदये वास्ते सङ्गमेवात्र सङ्क्रमे । अयनान्ते च वक्षान्ते प्रायो वर्षति वारिद सङ्गमे शशिजशुक्रयोस्तथा देवदेवरिपुमन्त्रिणोरपि । जीवसोमसुतयोश्च सङ्गमे भूरि वारि दिशतीह वारिदः २०३ मृगकुम्भझपा श्रेष्ठा जलराशिषु मध्यमाः । कर्किकन्यातुलाः शेषा अधभाः परिकीर्तिताः ॥ २०४ ॥ अवग्रहग्रहाः सूर्य सूर्य्यपुत्र महीसुताः । जलदौ भृगुशीतांशू मध्यमात्रपरी स्मृतौ ॥ २०५ ।। आघाराधेययोः मेने साम्भस्त्वं भूरि वारिणः । व्यत्यये जलशोषाय मिश्रता स्वल्पवारिणः ॥ २०६ || चतुर्थो जलराशिश्चेत् स्याद्वा तत्र जलग्रहः । चन्द्रभार्गवयोस्तत्र दृष्टिर्वा जलहेतवे ॥ २०७ ॥ आस्यदुक्कुक्षिकोशेषु प्रोःस्पर्शो जलोदये । हन्मूर्द्धन्नासिकावक्षः स्पर्शो मन्दजलाय च ॥ शेषाङ्गस्पर्शने विद्याज्जलाभावविचक्षणः ॥ २०८ ॥ १ प्रस्ते ॥ २ भूरिवारिणे ॥ ३ छ्वालादरिक ||