पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४८ ) क्रूर ग्रहसमायुक्त चन्द्रे च द्वादशात्मनि । गर्भमादुरभूधोसौ करकाशनिमत्स्यदः ॥ १८८ ॥ गर्भकाले घनानाश्चेदतिवेलं मवर्षणम् । गर्भध्वंसाय निर्दिष्टं गार्येन मुनिना परम् ॥ १८९ ॥ विरसं वारिवैमल्यं दिशां चलनविक्रियाम् । गोनेत्राभं वियद्धेकरमितञ्च घनागमे ॥ १९० ॥ मार्जारानखरैर्भूयो विलिखन्ते भुवस्तलम् । वध्नन्तः शिशवःसेतुं सूचयन्ति घनागमम् ॥१९१ ॥ समलो मिश्रगन्धञ्च लोहानां मत्स्यसम्प्लवः । गिरयोऽअनचूर्णाभा वाष्पसंरुद्धकन्दराः ॥ १९२ ॥ परिवेशश्च शशिनः कुक्कुटेक्षणसन्निभः | वृक्षांप्रेककलासन्ना नभस्तल विलोकनम् ॥ १९३ ॥ गवामूर्ध्वं रविप्रेक्षा शशीव मधुसन्निभः | मतीन्दुश्च दिवारुद्रकोणे विवृद्विजृम्भणम् ॥ १९४ ॥ व्यवायश्च भुजङ्गोनामधिरोहश्च शाखिषु । लोढणञ्च तृणाग्रेषु न चिरादृष्टिकारणम् || १९५ ॥ पिपीलिकानां पण्डानामन्तरेण विमर्दनम् । स्थानादन्यत्र चलनं गवाञ्चे विविधप्लुतम् ॥ १९६ ।। स्तनितच निशीथिन्यां दिवा सर्व्वत्र विद्युतः । दण्डवद्विद्युदुद्योतं पौरस्याच्छीतलो गरुतू || १९७ ॥ पांथस्नानं विहङ्गानां क्रूरता वा तपस्यतु । उदयास्तमयौसेन्द्रचापौ सपरिवेशकौ ॥ १९८ ॥ मयूरशुकवायस चातकसमानवर्णा यदा । जपाकुसुमपङ्कजद्युतिमुषश्च सन्ध्याधनाः १ सिसिरो ॥ २ विविधालुगणम् ||