पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४७ ) हेन्दौ न स्पृश्य यत्र गर्भश्चन्द्रवशात्ततः । मण्डूकसङ्गे दिवसे तत्रैव मसवो भवेत् ॥ १७७ ॥ सितपक्षभत्रःकृष्णे कृष्णपक्षभवःसिते । दिवाभवःक्षपायाञ्च क्षपाजातो दिवा भवेत् ॥ १७८॥ सन्ध्याजातञ्च सन्ध्यायां पौरस्यः पश्चिमे भवेद । एवं दिशश्च सुव्यस्तान्मरुतश्च मकीर्त्तितम् ॥ १७९ ॥ मार्गशीर्पादिमो गर्भो ज्ञेयो मन्दफलः सदा । तथा पौषसितोद्भूतो गर्भः सुते फलं मनाकू ॥ १८० ॥ पौषस्य कृष्णमारभ्य क्रमाद्गर्भःप्रतिष्टितः । श्रवणस्य सितं माप्य श्रवेदाकार्त्तिकोदयः ॥१८१॥ पूर्व्वापाढं गते भानौ जातो गर्भस्ततो रवेः । आद्रये प्रयाणात्मसेके त्रयोदशदिनश्रुतिः ॥ १८२ ॥ शुक्रोदयक्षत्मभृतिक्रमेण दृष्टिर्भवेद्वादशभेषु मध्यम् । षट्केतनः कष्टतमा ततोषि भाषास्यते सा नवतारकेषु ॥ १८३॥ खिग्धावलक्षबहुलं परिवेशचक्रं सूचिक्षुरोपरचितं पटलं घनानाम् । शुद्धं प्रसन्नशशितार्रकमम्बरच काकाण्डमेचक मुंपन्निशि वायुगर्भे८४ सन्ध्याशुभामत्स्यसुरेन्द्रचाप निर्घोर्पविद्युत्प्रतिसूर्ययुक्ता । नादा:मशस्ताः शिवशऋसोम दिग्भागगानां मृगपक्षिणाञ्च ॥८५॥ पैत्रे भाद्रपदञ्चान्द्रे वैश्वे सार्पे च वारुणे | आप्ये स्वातौ च रुद्रे च गर्भो बहुजलमदः ॥१८६॥ निहतस्त्रिभिरुत्पातैर्गर्भःक्षरति नूतनः । युक्तयोर्दृष्टयोः सौम्यैः शुभो गर्भोऽर्कचन्द्रयोः ॥ १८७ ।। १ तस्फुर्व । २ श्रयेत् । ३ वमेव । ४ फलन्मदाक । ५ तत्रयो- बशविनश्रुतिः । ६ कदाम्बरञ्च । ७ मुसन्ति सिवागमें - दिग्भा- गावलम्र मृगपक्षिगाच |