पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४५ ) जलराशिगते शुभग्रहे सितपक्षऽर्थतृतीय केन्द्रगे । जलराशिगतेऽथवाश शिन्युदयस्थे ध्रुवमादिशेज्जलम् ॥ १५७॥ पृच्छाकाले वित्तदुश्चिकायोश्चे देकोराशिजयते तोयसंज्ञा । यद्वा तिष्ठेत्तत्र तोयग्रहश्चे त्रिःसंदिग्धं तोयपातस्तदा स्यात् || १५८ || कुम्भमीनमकरा:जलसंज्ञाः कार्कश्चिकतुलाटपचापाः । सिंहमेषमिथुनममदाख्या राशयोनिगदितासूत्वजलाख्याः ॥१५९ ॥ शुष्काः कुजार्करविजा भृगुनन्दनश्च शीतश्रुतिश्च कथितौ जलसश्रयो द्रौ । स्यादाश्रयस्य वशतःशित रस्मिजन्मा- तद्सतिश्च वचसामपरे यथोक्ताः ॥ १६० ॥ राशीश्वरोत्थे यदि विक्रमे वा शुभेन युक्तो गमने चरेण । तदा नदीपूरतरस्य सप्तर्विशे दिने स्याद सलिलस्य पातः॥१६१॥ जलवसजलेन संयुते पयसोर्वाग्पतनं विनिर्दिशेत् । उपरीरितमन्यथा पुनर्वगुतोयं जलसञ्चये विदुः || १६२ ॥ वाशभृतो दिशि वज्रभृतोऽपि वा मधुरवाग्वलिभुग्यदि वाशते । समभिपृच्छति देहभृति ध्रुवं निपतनं सलिलस्य तदा दिशेव १६३ वर्षा प्रश्ने मादृषीन्दुर्ज्जलर्क्षे शुक्ले पक्षे लग्नगः केन्द्रगो वा । सौम्यदृष्टो भूरितोयं विमुञ्चसल्पं पापैश्चन्द्रवद्भागवोऽपि १६४ शुभेक्षितःमातृपि शीतरश्मिभृंगोः सुतात् सप्तमराशिवर्त्ती । यडार्कपुत्रानवपञ्चमस्थः स्मरस्थितोवापि जलागमाय ॥१६५॥ नदीतीरे कूपे सरसिसरसे पलवलतटे समभ्यर्च्य ज्योतिर्विदमवनिदेशेऽथ हरति । १ जलजद्वेयेविदुः । १६