पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४४ ) तावानस्थिन् कीतितो गर्भवृतेः कालःस्त्रीणां प्रश्नशास्त्रार्थविद्भिः || १५० ।। इति गर्भसंभवादेशः । लग्नार्कसु विन्दुभिरोजराशौ नरांशके सुमबले नृजन्म | सौम्यांशयुक्ते यदि कन्यकानां जन्म प्रदिष्टं मुनिभिः पुराणैः १५१ विषमे जीवतिग्मांशू स्यातां पुरुषजन्मदौ । युग्मे सितेन्दुभैौमार्काः कन्यकोत्पत्तिदायिनः ॥ १५२ ॥ विषमोपगते विलग्ननाथे रविपुत्रे सुतजन्म निर्दिशेत् । समवर्तिनि तत्र कन्यकानां प्रसवं गर्गमुखाःपुनर्विदुस्ते ॥ १५३ ॥ स्यात्पुवर्गे लग्नगे वीर्ययुक्ते सूतिः पुंसः पुंग्रहालोकिते च ! युग्मेनार्य्या स्त्रीग्रहालोकभाजी झोपेते तु स्त्रीभवेद्गर्भयुक्ता ।। १५४ ।। सौम्योपेतः सौम्यदृष्टाष्टमर्क्ष स्थायी नाथः पङ्कजानां यदि स्यात् । तस्माद्देशादन्यदेशे तदानीं माप्तो वाच्यः प्रश्नकालेऽस्य तातः ।। १५५ ॥ इति पुत्रस्त्रीजन्मादेशः ॥ -0. १ वाप्ता । चन्द्रार्कयोः स्मरगृहोपतो सिताकी लग्नाव सुखाष्टमगतौ यदि वा भवेताम् । यद्रद्वितीयसहजोपगताविमौस्तां स्यात्मातृषि प्रबल एव तदाम्बुपातः ।। १५६ ॥