पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युग्मर्क्षगोदानवराजपूज्य: सुधामयुखो द्विपदाङ्गनांशः । वीर्य्यान्वितो लग्नमवेक्ष्यमाणो कुमारिकालाभकरःमदिष्ट: १४१ लग्ने यादे स्पायुवतिस्त्रिभागस्तत्रापि वा स्याद्यदि योषितांशः । दृष्टः सितेनामृतरोचिषा च भवेत्तदासौ वनिताप्तिकारी ॥१४२॥ जामित्रवित्तापगतो विधत्ते दृष्टःशशाङ्कः सुरपूजितेन । स्त्रीलाभमिष्टं साइतोऽथ पापैर्दृष्टोऽथवा तैस्तमसो निहन्ति १४२ केन्द्र त्रिकोणोपगताःसमर्क्ष शुभाश्च सौम्याःमविलोकयन्ति । यदा तदासौ लभते सरूपां जायां विरूपामपि पापधिष्णै: १४४ स्त्रीराशिस्थग्रहा लग्ने स्थिरयोपिद्ग्राहांशकाः । पैश्यन्तः कन्यकालाभकारिणः स्युरशंसयम् ॥ १४५ ॥ वरलाभोऽपि कन्यानामेवं स्यादितिसूरयः | परं नराङ्गद्रेष्काणैः पुमांसःपुंग्रहैरपि ॥ १४६ ॥ लग्नतोरिमदधीसहजाये विन्दुरर्क गुरुभूसुतदृष्टः । 'स्याव करग्रहकरो वनितानां केन्द्रधर्म्मसुतभेष्वथ सौम्यः १४७ इति कन्यावरलाभादेशः । वृषकेशरिकन्यकालिनः सुतधामाश्रयणो भवन्ति चेत् । उदयाच्छशिनो सितोऽथवा तेनयाल्पलमुपैति पृच्छकः॥१४८॥ शुक्रार्केन्दुक्षोणिजे स्वांशकस्थे लग्नस्थे वापसगे वा सुरेढये । मष्टुर्नःसन्देहमा हुस्तदानीं स्वापत्यत्वं काश्यपाद्या:मुनीन्द्राः || १४९ ॥ पुत्रस्थानाधीश्वरो यावता स्वां कालेनाशाम्माप्नुयात् खेचरेन्द्रः । १ पक्षाचः | २ स्थिताः । ३ स्यात्कारमही । ४ सुतधमा । ५ ततयो