पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४२ ) काकारुणकपोता दिर्यमाराहात निर्भयम् । सलिले चक्रचापं वा यःपश्येन्न स जीवति ॥१३१॥ ऊर्वार्द्धश्चक्षुषोभङ्गं मर्दे न्यत्र न दृश्यते । ज्योतिश्चेत्पत्रिके इथेकमासिकं तस्य जीवितम् ॥१३२॥ दर्पणे वा जले रूपं विकृतं यत्समीक्ष्यते । यस्याङ्गं शवगन्धं वा मासार्द्धं तस्य जीवितम् ॥ १३३ ॥ कर्णीष्टौ चलितस्थाना यस्य वक्रा च नासिका । कृष्णजिह्वा चलो मेरुः षट्सप्ताहं स जीवति ॥ १३४ ॥ जिह्वाग्रं दृष्टपूर्वी यो न पश्येत् सःत्रिसश्चिकः । रुद्धश्चवाः कर्णधोषं नश्ववनाशु गच्छति ।। १३५ ॥ 'द्विधाप्लवे जले दीपशान्तेर्निर्गन्धतस्तथा । अङ्गुष्टगुल्फयोर्मध्ये मणिवन्धध्वजादिषु । वायोरस्फुरणं मृत्युः मांशुवर्षाच्च पृष्ठतः ॥ १३६ ॥ द्विधा वा दृश्यते दीपो ज्वालायार्धस्तथापि वा । यस्यैत्र प्रतिभागः स्यात् तस्य मृत्युः पुरः स्थितः ॥ १३७॥ पत्रयट्येकमासार्द्धमांसपञ्चाइजीवितः | नष्टम्यूर्व्यादिदिवनं छिद्रितं धूमसंकुलम् ॥ १३८ ॥ भाति बिम्बं क्रमाद्भानो रायुर्ज्ञात्वैव चात्मनः । दानं क्षेत्रप्रवेशादि कुर्य्यात्सकमधीधनः ।। १३९ ॥ इति जीवोपद्रवादेशः । सितेन्दुयुक्तेषु नदीक्षितेषु वा कुलीरगौ तौलिषु जायते नृणाम् । कुमारिकालाभ इतिप्रचक्षते परासराद्याः प्रथमे महर्षयः ।१४०। १ मर्हेन्यत्रनिर्दिश्यते ॥ २ द्रष्ट || ३ लिङ्गाप्लवे । द्विहालवे । ४ स्थिताः ॥