पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४१ ) गृद्ध कोलवेदनाभुजगेन्द्रैवेष्टितो यदि भवन्ति हकाणम् । क्रूरतां परिगते सितरश्मौ रन्ध्रभाजि मरणं कथयन्ति ।।१२१॥ मरणमाशु करोसशुभैः कृता धुरधुराचतुरस्रमाधष्टिताः । बलयुतैस्तु शुभैरवलोकिते शाशाने गात्रिभवां कुरुते रुजां ॥ १२२॥ सौम्यैर्दृष्टः सुतुरम्भोजबन्धोर्ययराशिचारितोऽसौ हिनस्ति । 'हुतिक्ररालोकितस्तस्य प्राणान् क्षिप्रं रोगी दैवरोगविनैव १२३ लग्ने लाभे पञ्चमे सप्तमक्षै शत्रौ धर्मे कम विक्रमे च । सौम्या रोगञ्चाशु कुय्युनिवृत्तिम् पापाः पुंसः पञ्चतामानयन्ति ॥ १२४ ॥ यदा जन्मगतश्चन्द्रो भानुस्सप्तमराशिगः । पौष्णकालः सविज्ञेयस्तदा स्वासं परीक्षयेत् ।। १२५ ।। पादार्द्धदिनहोरात्राण्य के नाड्यास्तोऽनिलाः । नाममारमियोज्ञेयः समास जीवयेत् क्रमात् ॥ १२६ ॥ द्वित्रिचतुर्द्दिनादष्टं पदचतुर्वत्सरस्तथा । माननात् तु सुखी नारी स्मरचौरसुरादिना ॥ १२७ ॥ त्रिवत्सरं षट् त्रिचतुरद्र्येकमासञ्च जीवयेत् । तिथिकाष्टाशरद्रयेकं दिने जीवेत्ततोऽधिके । आयुः कल्पेष्वनुक्तेषु कल्प्ये त्रैराशिकं क्रमात ॥१२८ ॥ वोक्ष्यानिमसः स्वच्छायां पश्येन्निर्मलमम्बरम् । स्वक्छाया दृश्यते स्वेता पापघ्ना तमनुकारिणी ॥ १२९ ॥ समेच्छिरो गुजाकण्डेदेहानीविना । पत्रिकव्ये कमासार्द्धदशपञ्चदिनान्मृतिः ॥ १.३० ॥ १ हन्तिक्रूरालोकितस्तस्य तस्य प्राणान् क्षिप्रं रोयिणो रो- गिणो वा । २ चतुर्वितसरान्तया । ३ माणण्येक |