पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४० ) पापाक्षेत्रं संश्रिते धर्मजायाधीरन्ध्राम्बुस्थानगे सूर्यपुत्रे । क्रूरैर्दृष्टे खेचरैरस्तिवन्धः क्षिप्रं पुंसस्तद्विदा वाच्यमेतत् ।। ११२ ।। लग्ने चरे स्यादीचेरण मोक्षः स्थिरेष्यश्चावस्तिपरञ्चिरेण | द्विदेहवात्तन्यहिमांशुपुत्रे कालेनसःस्यात् खलु मध्यमेन ॥ ११३॥ इति बन्धनमोक्षादेशः । -000. सौम्ये सौम्यालोकिते खेचरेन्द्रे जायालग्रच्छिद्रधिस्थानसंस्थे । मालेयांशौ पट्दशायत्रिसंस्थे रोगव्यापपीडितानां शुभं स्यात् ॥ ११४ ।। उपचयोपगते हिमगौ शुभे नवमपञ्चमकेन्द्रधनस्थिते । शुभविलोकनभे यदि चोदये भवति रोगयुतोऽपि सुखी नरः ॥ ११५ ॥ पूर्ण: शशाङ्को यदि लग्नवर्ती विलोक्यते चित्रशिखण्डिजेन । शुक्रामरेठ्यावपि केन्द्रगौचेवपीड़ाहितः स्यात्सुखितस्तदानीम् ११६ लग्नस्थो वा नैधनस्थानगो वा पापः प्रष्दुल्लभवेश्मस्थितो वा । • व्याध्युद्भेदं निर्द्देिशेद्वर्त्तमानं यद्वा दुःखं स्याद्धिकष्टं मयातम् ११७ स्वभवनोदयगः कुरुते रुजं मरणकृन्निघनं मदनेऽथवा । कलिकरुः खलु पृच्छकलग्नगो व्ययकरश्च पुनर्व्ययवेश्मगः ११८ यदि विलम्नगतं शशिपुत्रकं शशधरं यदि वोदयमागतम् । समवलोकयतीह शुभेतरो नियतमेव तदा रुजमादिशेत् ॥ ११९॥ पृष्टोदये लग्नगते यदि स्युः क्रूराश्चतुर्थस्मरलग्नभाजः । निशाकरो रन्ध्रगतस्तदानीं रोगार्द्दितं प्राणविनाशमेति ॥१२०॥ १ पुंस्तमिद |