पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३६ ) उदये नरराशिगाःशुभा यदि वायव्ययवर्त्तिनस्तदा । मवेदन्नृपसिद्धिमूर्जतः द्वितनुस्यैरशुभेचिरोचिताम् ॥१०४॥ सौम्याःसोम्यालोकिताः केन्द्रयाताः पुलग्नस्था:मीतिमुत्पादयन्ति । पापाःपापैर्वीक्षिताः खेचरेन्द्राः तेष्वेव स्युः तत्समुच्छन्ति हेते ॥ १०५ ।। ददाति वित्तं विजयी यदि स्यात् क्रूरस्मरक्षेत्रगतः खगेन्द्रः । क्रूरे विलग्नोपगते कृतोऽपि क्षितीशयोर्भेदमुपैति सन्धिः।। १०६॥ सन्धानमापोलिकमभाजिसौम्ये शुभेऽथ लग्ने शुभवीक्षिते च । विनैव सन्देहममुत्र योगे महीपतीनामिति कीर्त्तयन्ति ॥ १०७॥ इति सन्धानादेशः । लग्नाद्वितीये यदि वाष्टम पापापदम् विभ्रति सप्तमे वा । तेदा दिशेदाश्रयणीयनाशं माणमयाणं यदि वापि दद्यात् ।।१०८॥ अर्थच्छेदो वित्तगैस्तस्यपापैर्जामित्रस्थैर्विभ्रमं कीर्तियन्ति । रन्ध्रस्थानस्थायिभिःस्वव्यसूत्वं तस्मादेतद्वर्जये यत्र तोऽर्थी १०९ द्वितीय सप्ताष्टमगै विलग्नाच्छुभैर्भवसाश्रयणीय एव । आरोग्यमर्थस्सुखसम्पदश्च मीतिस्ववाटेव तयोर्नृपसोः ॥११० इत्याश्रयाणीयादेशः । -1000 अन्जनाथतनयश्च दृकाणे सर्पवेष्टिततनावथ लग्ने । चन्द्रमौरसहितेऽथ विलग्ने बन्धनं नियतमतः कथयन्ति ॥ १११॥ १ तदादिशेषा । २ मध्जनाथनयस्याद्रकाने ।