पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३६ ) लग्नस्थिते सुरगुरौ पष्टे वा शीतरोचिसि । दशमे वसुधाधानि प्रष्टुः सिद्धिरनुत्तरा ॥ ६८ ॥ सिद्धिः स्याल्लग्नगे जीवे पष्टे शुक्रेऽष्टमे रवौ । सचिवाप्तिर्गुरौ लाभे कर्म्मनिक्ष्मार्कपुत्रयोः ॥ ६९ ।। विदधाति शुभाय यासितांशुभ खेचरलग्नसंस्थितैः । अशुभैरशुभं महर्षयः स्थिरलग्नेऽप्यशुभम्प्रचक्षते ॥ ७० ॥ भङ्गः शनीन्दुभौमेषु मैत्रीलप्रवत्तिषु । मृत्युःस्यादुदये भौमे द्रष्टयोश्चन्द्रमन्दयोः ॥ ७१ ॥ मृत्युं मृत्युगयोर्मन्दभौमयोलग्रगे रवौ । रवीन्दोस्तहदेवायं दुश्चिक्यनिधनस्थयोः ॥ ७२ ॥ प्रष्टुर्नाशं स्मरस्यैश्च रवीन्दुवसुधात्मजैः । क्षुन्मारश्चारिटद्धिश्च विलग्ने भृगुभौमयोः ॥ ७३ ॥ लग्ने कुजेन्दोः षष्टे च शशाङ्कसुतशुक्रयोः । वधःस्यान्मन्त्रिणः सूर्ये निधनस्थानवत्तिनि ॥ ७४ ॥ मष्टुःसुतबधःपापै विलग्नात्पञ्चमोपगैः । भङ्गःस्याल्लग्नगे भौमे सेन्दौ मन्दावलोकिते || ७५ || इति यात्रादेशः । -000 दशमोदयस्मरगृहोपगाः शुभाः नगराधिपस्य विजयप्रदाः स्मृताः । नवमे जयाय गुरुशुक्रचन्द्रजाः कुजभानुजावपि च भङ्गदौ स्मृतौ ७६ क्रूरे विलग्नोपगते तृतीये चन्द्रात्मजे तिग्मकरे चतुर्थे । युद्धं भवसेव महीपतीनां पौरस्तु यस्तत्र विनाशमेति ॥ ७७ ॥ मनुष्यराशाबुदये चरे च क्रूरौ भवेतां यदि खेचरेन्दौ । यातुर्नरस्याशु तदा विनाशं सौम्यग्रहेष्वेव सुवन्ति सिद्धिम् ॥ ७८ ॥ १ मन्दाय |