पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिर्यग्रा शिर्पदा लग्नादू द्वितीयःस्याच्छुभान्वितः 1:1 तृतीये यदि वा ब्रूयात्तिरश्चां गमनं तदा ॥ ६१ ॥ इति समागमादेशः । ●0. ww लगाव सुतार्थसहजे पुगतर्गतानां दरम्मवृत्तिमथवागममादिशन्ति । सौम्यैः पुनश्च समवाप्तिमरिस्थितैर्वा लघ्वागमं भृगुसुतामरपूजिताभ्याम् ।। ६२ ।। घनसहजगतौ सितामरेट्यौ कथयसागमनं प्रवासि पुंसाम् । सुखभवनगतौ विमोचनत्वं झटितिं नृणां कुरुते गृहप्रवेशम् ६३ जामित्रवत्तिन्यथवारिसंस्थे नभश्चरे केन्द्रगते च जीवे । प्रवासिनामागतिरत्र वाच्या त्रिकोणभाजीन्दुसुते सिते वा ॥६४॥ अष्टमे हरिणलक्ष्माण लग्नात् कण्टकैपि च पापविमुक्तैः । प्रोषितः सुखमुपेसथ सौम्ये स्वान्गृहान्भजति लाभसमेतः ॥ ६९॥ दुश्चिक्यस्थैः केन्द्रपष्टोपगैर्चा पापैः पापालोकिते पृष्टलद्वे । सौम्यैर्दृष्टे वन्धनस्थामृतान् वा नष्टान्भ्रष्टाघातितान् वा वदेत्तान् लग्नान्मन्दः पापयुग्धर्म्मसंस्थः सौम्यैर्मुक्तः स्याग्रदा नेक्षितश्च । देशेऽन्यस्मिन् रोगयुक्तस्तदानीम् व्यान्मृत्युस्थानगे मृत्युमस्य विलग्नतो यावतिकेतनेग्रहः समागता द्वादश तेन राशयः । दिनानि तावन्ति वदेदिहागतो निवर्सते वक्रमुपागत हैः ॥६६॥ इति प्रोषितसमागमादेशः । - 000 शनीन्दुभौमा यदि लाभवतिनस्ततोभृगुः सूर्य्यबुधौ त्रिबन्धुगौ । गुरुःसुते स्याद्य दिविद्विषस्तदा विजिस सिद्धार्थमुपैति मन्दिरम् ३७ १ गतानाम् । २ सुखभवनगतारिभोटनत्वम् । Pub