पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदि वा स्युः । मेषवाजिवृषकेशरिणश्रेल्लमगा:मुखगता 'खेचरैर्विरहिताः सहिता वा विद्विषो हि दधते विनिवर्त्तिम् ॥५१॥ स्थिरराशिगतो विलग्नगः शनिरिज्योऽथ तदा रिपुगःस्थिरः । उदयर्क्षगतामरातचश्चक्षरराशौ द्विपतस्तदागमः ॥ ५२ ॥ गुरुद्वितीये यदि वा तृतीये धाम्नि स्थितश्चेद्भृगुनन्दनो वा । क्षिप्रं तदायाति बलं रिपूणां तथा प्रवासी गृहमेति चाशु ॥५३॥ लग्नाद्राशौ चन्द्रमा यावति स्यात् तावद्भिर्वा वासरैरागमो वै । लग्नस्येन्दोरन्तरे खेचरश्चेज् जायेतान्यो नैव तद्राच्यमेवम् ॥ ५४ ॥ इति सपत्नागमादेशः । अर्कार्कजज्ञासुरपूजितानां चरोदयस्थो यदि कश्चिदेकः । गमन्तदाक्षिप्रमुदाहरन्ति वक्रोपयातविपरोतमेभिः ॥५५॥ चरविलग्नतःशशिजोऽथवा सुरगुरुस्तपनोऽथसितोऽथवा । गमनकृत्कथितो विनिवृत्तिदः पुनरसौ स्थिर लग्नगतः पथि॥५६ गमनागमने च पृच्छतः स्थिरलग्ने गुरुसौरिवीक्षिते । चरखेचरवीक्षिते पुनश्चचरलनेद्वयमाथु निर्दिशेत् ॥ ५७ ।। स्थिरः समग्रोत्तमवीर्य्ययुक्तो विलग्नगो वेश्मनि यत्र खेटः । तत्तुल्यसङ्ख्याममितैनिवृत्ति रुक्ताप्रयातुन्नियमेन मासै॥:५८॥ काल एव विनिर्देश्यश्चरांशकगते ग्रहे । स्थिरेयात्मकभागस्थे क्रमाद्वित्रिगुणाः स्मृताः ॥ ५९ ॥ यदा यियासतो लग्ने सृमरस्थानपतिग्रहैः । बक्रं विधत्ते तकालमावर्सेरपरे जगुः ।। ६० ।।