पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३३ ) दिनकरोभयमर्कसुतो रुजं क्षितिसुतो विधासभिघातनम् । विकलतां मरणं यदि वा नृणामुशनसः कुरुते शशलाञ्छनः ॥ ४० ॥ पश्ययेक श्वेच्छुभश्च स्वमुच्चं लग्नमाप्तं खेचरं प्रश्नकाले । स्थानैश्वर्य्यार्थोच्चयो मानवृद्धिर्वाच्यः निःसन्देहमेवाततज्ञैः ॥४१॥ यदि विलग्नगमुच्चगतग्रहः समवलोकयति ग्रहमुच्चगम् । भवति तत् समये समुपेयुषः सपदि राज्यमिति प्रवदेतदा ॥४२॥ आरोग्यस्य प्राप्तिमर्थस्य लाभं वादोज्जित्वं सङ्गमत्वं प्रियेण । सौम्याः केन्द्रस्थायिनःखेचरेन्द्राःकुर्व्वन्सन्ये त्वन्यथा सर्व्वमेतत् ४३ इति शुभाशुभादेशः ॥ -TOT पापैः सुतारातिगतैर्नभोगैर्निवर्त्तते मार्गत एव शत्रुः । चतुर्थवेश्मोपगतैःपुनस्तैः प्राप्तोऽप्यरातिर्भजते निवृत्तिम् ॥४४॥ क्षितिसुतो यदि वा रविनन्दनःसुखगतः कमलिन्यधिपोऽथवा । रिपुबलं न समेति तदाबुधः त्रिदशपूज्यसितैः पुनरन्यथा ॥४५॥ स्थिरगते शशभृत्युदये चरे भवति नागमनं विशतो यदा । नियतमागममस्य तदा वदेदिति `विपर्थ्ययतस्तु विपर्ययः ॥४६॥ व्ययत्रिपञ्चद्विषडेकवर्त्तिनो भवन्ति लग्नाशुभग्रहाः यदि । तदा समागच्छति विद्विपाम्बलं चतुर्थराशौ न तदागमं विदुः ४७ स्थिरेमिश्रेऽथवा लग्ने शीतभानौ द्विसंश्रये । सुदुरमागतेप्यस्मिन्नरातिर्विनिवर्त्तते ॥ ४८ ।। रिपुश्चरे चन्द्रमास द्विसंश्रये विलग्नगे वार्द्धमितो निवर्त्तते । द्विधाभवसागमनं त्रिर्थ्यये पराजयःक्रूरविलोकिते पुनः ॥ ४९ ॥ चतुर्थवेश्मोपगतौ यदार्कमन्दौ तदाभ्येति न वैरिचक्रम् । इन्दुज्ञथुक्रा हिबुके यदि स्यु स्तदाशु तस्यागममामनन्ति ॥५०॥ १ नगभणान्विषतो । २ दितिभयं यस्तु विभर्य्ययः । 1