पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३२ ) पीयूपांशौ पापयुक्ते सिते वा स्त्रीभिःसार्द्ध विग्रहः कीर्त्तनीयः । पापर्यस्मान्मन्मथस्थानयात सैरेवाम्बुस्थानगर्वासवाच्यः ||२८|| उदये यदि क्षितिसुते भृगुजं अविलोकयेद्वनितायाःकलहम् । कथयेदशार्क तनयंस्य वदेद्यूने तथा सपदि गर्भहतिः ॥ २९ ॥ अरुणं विलोकयति केन्द्रगतस्तपनात्मजो भवति चौरभयम् । विपदङ्गणाभिरथवा कलहः सुमहान् प्रजायत इति प्रवदेत्॥३०॥ नाशोऽर्थस्य व्याधयो भीतिरुग्रा पश्यत्युष्णज्योतिसंभानुपुत्रः । लग्नस्थे वा पङ्कजानामधीशे निःसन्देहं वाच्यमेतत् समग्रम्॥ ३१॥ मैत्रीका वृद्धिमर्थ जयं वा मित्रक्षेत्रं वीक्ष्यमाणः करोति । निःसन्देहं खेचरः पृच्छकस्य व्याचष्टे च प्रायशो नष्टलाभम् ॥ ३२॥ गुरुसितौ यदि युग्ममधिष्टित क्षितिसुतस्तु नभस्युदये बुधः । विजयराज्यधनानि यथास्थिति नियतमेव तदा लभते नरः॥ ३३॥ यदि पृच्छतो भवति लग्नगतस्विदशार्चितो दिनपतिर्दशमे । लभते तदाविजयराज्यधनान्यधिकान्यसौ निखिलमन्यदापि ३४ उदयास्तमयोः स्थितयोः शुभयोसहजाम्बरवर्तिभिरप्यशुभैः । प्रणमन्यरयो लभते च तथा बहुसारमथार्थचयं पुरुषः ॥ ३५ ॥ उद्यच्छन्तं यद्यनुष्णांशुमूर्ति पापः पश्येन्मध्यवयम्वरस्य | स्थानभ्रंशं मृत्युमधमणाशं पुंसाकिवातं कमुग्रं विधत्ते ॥ ३६॥ पृष्टोदये स्याद्यदिधर्म्मसंस्थः पापो भवेदात्मजसंस्थितो वा । नाशस्त मक्षिप्रमिहास्ति नून मितोपसपैति वदेत् तदाशु ॥३७॥ द्वादशे यदि भवन्ति विलग्नाल्लाभधाम्नि यदि वा सुरसौम्याः । कार्यवातमखिलार्थविनाशं भ्रंशमस्य वितरन्ति तदानीम्॥३८॥ हिनुकगःकुरुते धनसक्षयं धनगतो विदधाति च बन्धनम् । रुजामेहेव करोयशुभग्रहो व्ययविलग्नगतो मरणं नृणाम् ॥ ३९॥ १ स्यावदेद्युचते । २ निखिलमित्यादपि । ३ श्रिणोवा ॥