पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धिश्चतुर्थभवनान्मदनानिवृत्ति लेमाच्च्युतिः प्रसवनं दशमक्षतश्च । पृच्छाविलनसमये खचरैश्च वाच्यः प्राप्तो ग्रहाहेबुकवेश्माने तुं प्रवासी ॥ १७ ॥ सृपतुलाघट केशरिणः शुभैर्यदि भवन्ति नभःसुविलोकिताः । तनुभृतां कथयन्ति शुभं तथा बलभृतो यदि चोदय मिश्रिताः १८ नाशोनाद्यःपापदोर्हिनहीनौ सन्देहास्यानापिमृत्युश्च मृयौ । च्याघेर्यद्रा सम्भृतस्योपशान्तिःस्थानं मातेस्वेषुमे शुरणाख्यम् १९ कन्या मेपो दृश्चिकःकर्कटोवा मध्यं व्योम्नःसंश्रितः सौम्यदृष्टः । नष्टस्यार्थस्याच नाशं विधत्ते रोगान् पृष्टःक्षिप्रमुत्थापयेच ॥२०॥ केन्द्रत्रिकोणोपगतैः शुभाख्यैः पापैस्तथा कण्टकरन्ध्रमुक्तैः । ब्रूयान्नराणामखिलार्थसिद्धिं विपर्थ्यटा: स्यात्पुनरन्यथा तैः ॥२१॥ शुभाश्चरायास्त्रिमदायखस्थै स्वेक्षितास्ते शुभमङ्गणोर्थम् । पापं त्रिधम्मदयरन्धी कार्यार्थहा निःशुभदाःशुभास्तु ||२२|| शुभाश्चरायास्त्रिधनेषु सिध्यै पापं पुनर्नेष्टफलं मदिष्टम् । नृराशयः कुम्भतुलानृयुग्मकन्याःशुभन्तेषु वदेद्विलग्ने ॥ २३ ॥ स्थानदाश्चरणभोगदारशुभाः लग्नधीधनयुजोर्थमानदः । नेष्टदाः स्युरशुभव्ययायगा लग्न इन्दुरशुभःसगोम्बरे ॥ २४ ॥ इन्दौ द्विषष्टत्रिमदायखस्थे जीवे क्षिते स्याच्छुभमङ्गणोऽर्थम् । पापास्त्रिधर्मोदयरन्ध्रधीषु कार्य्यार्थहानिःशुभदाःशुभास्तु ||२४|| उदयगशशिनः सुतमोक्ष्यते हिमरुचिर्यदि वा खचरोऽशुभः | विजयभूरिधनाप्तिमिहादिशेनच शुभं पुनरत्र भविष्यति ॥ २६ ॥ सितरुचि हिमगोरथवा सुतं यदि विलग्नगतं भृगुनन्दनः । समवलोकयति स्त्रियमुत्तमां श्रिय लभते नियतं सदा ॥२७॥ | ४ हान्यै । १ ध्युतिः | २ वर्ष | ३ शुभमंणेक्षम्