पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जीवोऽभिख्यो 'दैसपूज्यो वरेहयो यस्यांशे स्यादिन्दुजः सा तु योनिः ॥ ६ ॥ चातुर्मूलं भवति च तथा जीवदैसेंजराशौ युग्मे चास्मिन् स्वयमपिच भवेदेतदेव प्रतीपम् । लग्ने योंऽशःस खलु सुधिया गण्य एवं क्रमात् स्यात् । संक्षेपोऽयं नियतमुदितो विस्तरात् तवमभेदः ॥ ७ ॥ जन्मसमयार्थफलतो यात्राकालस्तिथिकरणवलवानू स्यात् । यात्राकालोक्काइच मश्नवलं दुर्व्वलमुषन्ति ॥ ८ ॥ एषां तु फलविरोधे विमृश्य सम्यग् वलावलान् स्वधिया । पौर्व्वापरयोः फलयोः याप्यत्वं वा फलैर्वाच्यम् ॥ ९ ॥ यात्रासमयाज्ञाने जन्माज्ञानेऽपि निर्दिशेत् मश्नात् । भावितफलं तञ्ञ्ज्ञाने तदनुगमादेवं निर्देश्यम् ॥ १० ॥ अशुभे समुपनते सति अशुभो योगो शुभं निरां कुरुते । सुशुभे समुपनते सति सुशुभो योगो ऽशुभं कुरुते ॥ ११ ॥ "राशिर्विलग्नगो यस्तु तत्कालाच्छायया इतः । सप्तो घृतावशेषन्तु गुणकैर्गुणयेत्ततः ॥ १२ ॥ चाणप्रकृतिमन्वर्कद्विरदानलशुलिनः । सर्वपृच्छासु गुणका: सूर्यादीनामनुक्रमात् ॥ १३ ॥ पुनःसहविभक्तेऽस्मिन् यदि सौम्योदयो भवेत् । मष्टुस्तदा कार्य्यसिद्धिनेतुः पापग्रहोदये ॥ १४ ॥ एकसप्ततिसंभक्ते शेषे तद्र्गशोधिते । तच्छुद्धिमेति यदूर्गकालं यद्वसतो भवेत् ॥ १५ ॥ दिनान्यकरियोः शेषे पक्षाः शुक्रहिमत्विषोः । गुरोर्मासाःशनैर्वर्पान्पृतवः शशिजन्मनः ॥ १६ ॥ १ दैत्यपूज्यचरेढड़ौ । २ लातु । ३ पि । ४ ताथा । ५ विवा- नयोगास्तु ।