पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२६ ) फलन्ति तिर्यस् चरिते नेगहेप गृहाधिपस्याध्वनिचात्मनश्च । प्रभोश्च दुर्गे नृपतेश्च सैन्ये सभास्वमात्यस्य धनान्वयाद्यैः ॥ ८४ ॥ इति तर्थगचरितादेशोनाम एकोनविंशोऽध्यायः । विंशोऽध्यायः । अथाग्निदग्धं परिपृच्छतःस्फुटं शुभाशुभं मश्नविलग्नतो नृणाम् । ग्र हैः शरीरादिक भावसंस्थितैर्गताङ्गमाद्याखिलकार्यगोचरम् ॥१॥ संप्रेक्ष्यमाणस्त्वत्रसःशरीरी प्रसह्य दैवेन शुभाशुभेन । ज्योतिर्विदः सन्निधिमेति यस्मात् प्रश्नेऽष्यतो जन्मसमाःफलेषु ॥२॥ सुखचरणगतावतीव रम्ये फलकुसुमद्रुमशालिनि प्रदेशे । जलवति धृतगोमयाद्रफेणे भवति शुभं ध्रुवमेव पृच्छकस्य ॥३॥ मङ्गलद्रव्यानां दर्शनमाकर्णनं तथाहि लाभाः । पृष्टश्चादरयुक्तः सिद्धिमभीष्टस्य विदधाति ॥ ४ ॥ अङ्गुष्टकर्णवदनस्तनहस्तनासा कठ्यंशपादतलगण्डशिरांसि गुह्यम् । ओष्टं वचःस्पृशति वक्ति शुभानि यद्रा पृष्टा तदा कलयति ध्रुवमर्थसिद्धिम् ॥ ५ ॥ प्रोक्ताधातुःक्षोणिजश्चोष्णरश्मि मूलाख्याः स्युश्चन्द्रमस्सौम्यसौराः । १ प्रेहेसु । २ सधनात्वयायै । ३ प्यप्रेर्थ्य | ४ प्यतेजन्मसमः ।