पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३७ ) अनिमिपालिकुलीरघटे यदि स्थितिकृतोम्बुनिविद्विषकस्तदा । निगदितःस्फुटमेव पराजयः स्मृतमपक्रमणञ्चतुरङ्गिभिः ॥८२॥ लग्ने लाभे कर्म्मणि द्वादशे वा यद्येकोऽपि स्याग्रहःक्रूरसंज्ञः । यायी हन्यात्तत्पुरंसद्यमीषु क्रूरो नस्यात्तस्य नाशं तदाहुः।। ८३ ॥ लग्रतो ऽभिमुखतश्च खगेन्द्रो जायते दशमभे यदि पापः । हन्ति तन्नगरमाशु तदानीं विद्विषांनरपतिर्विजिगीषुः ॥ ८४ ॥ उदयतो यदि लाभगतो भृगुर्गुरुरथोष्णकरोऽथबुधोऽथवा । नगरभर्तुरसौ कुरुते तदा विजयमम्वरगस्तु परिक्षयम् ॥ ४५ ॥ उदयगैर्थ्यादि वा स्मरवताभ देशमराशिगतैरथवा शुभैः । विजय एव तदा पुरशासितुर्भवतियायिनृपस्य पराजयः ॥८६॥ इन्दोर्भान नवादितो नवरवेरन्यानि चत्वारि भा न्यन्जस्यैव तु पञ्चकं परमतो भानोरिमौ चन्द्रभे । स्यातां योऽत्र जयेार्कंभे स्थितजयःस्वान्योऽन्यभागस्थयोः युद्ध्वा साम्यगतिस्त्रेभे स्थितिजुपो नैवास्तियुद्धक्रिया ८७ रंतयात्व जगतं सामनीते साविवद्धिताम् । तामाञ्झलो हुताहत्वा वर्गे स्वकडमादिषु ॥ ८८ ॥ केतुर्धूमश्च सिंहश्च दृषभश्च खरो गजः । काकश्चेतिक्रमाद्विद्यादेकाद्यैःशेषितेरिह ।। ८९ ॥ काकाश्च खरघूर्य्येह सिंहकेतुसिखिध्वजैः । उर्धवलिभिःशिष्टै वगैर्विद्याइलाबलम् ॥ १० ॥ नवाघो द्विगुणस्त्रिघ्नः सर्वदीर्घाश्चकादयः ।। सप्तार्वाण द्विगुणाः सर्व्वे पूर्यन्तेऽस्तदुर्ध्वतः || हत्वा दिनानां शिष्टानां वैषम्याधिकतो जयः ॥ ११ ॥ दुष्टा सूर्य्यस्थिता तारा ततत्रित्रिविभागतः । दुष्टाःशुभाश्च विज्ञेया स्ताराःसाभिजितःक्रमात् ।। ९२ ॥ १ यद्यमिसु । २ स्थिजुसोः । ३ सर्वपुस्तकेषुष्येवम् । ४ नामझ- लोदुना कुत्रचित् । ५ काकस्य | १८