पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२ ) हन्यते यदि तदा महाभुजो मृत्युरन्यनृपतेरिहोदयः ॥ ६ ॥ परिधिमान् प्रतिवासरमुष्णगुर्थ्यादि चिरादतिराजति सन्ध्ययोः । महरणाकृतिकीलकमूत्तिमानपि करोति रविर्नृपति नवम् ॥ ७ ॥ उदग्गतः प्रतिरविरुष्णरोचिशो जलायचातायं च दक्षिणोदितः । द्विपार्श्वगः सलिलभयाय भूभुजां बंधाय तस्योर्ध्वमंथो पि वा स्थितः उल्का ऽतिदृष्टिपरिवेषणेतामसा दीं देर्शे रवौ हिमकरेऽपि च पौर्णमास्याम् । पापेक्षितानिकृशताञ्चतयोविघाता यार्घस्य सस्य विपरीतमंतः समृध्यै ॥ ९ ॥ अर्केन्दुमण्डलोत्भूतो दोषो देशस्य यस्य हि । माग्गोचरमुपायाति स तत्रापि विपच्यते ॥ १० ॥ ब्राह्मीका मगधाः शकाश्च शवराः काम्बोजवङ्गाङ्गजाः | पम्पोदुम्बरयाम्ययामुनभुवः प्राङ्नर्मदातीरजाः । विन्ध्यश्रीगिरिवर्धमानगिरयः पूर्वी महेन्द्राचलः । शुक्लाः पित्तशरीरिणश्च कटुकाद्रव्याणि वर्गे रवौ ॥ ११॥ भास्वतश्चरितं तस्य वर्गे तत्तारकाश्रिते । विसंयोज्य च पक्षेण शरदावा विपच्यते ॥ १२ ॥ विमलवपुरवक्रमन्डलः स्फुटविपुलामलदीर्घदीधितिः । अत्रिकृततनुवर्णचिह्नभृज्जगति करोति शिवं दिवाकरः १३ इत्यादित्यचरितं नाम द्वितीयोध्यायः । तृतीयाध्यायः । अथेन्दोश्चरितं साधु वितृणोमि समासतः । १ उद्गतः २ दर्षे | ३ माध्यस्य | ४ दृग्गोचार । ५ शुक्लांम्पित्त- शरीरिणश्च । ६ श्रीयो ।