पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञानदीपपलं तस्य सिंहहोरांशकममा || १ || लब्बसादिकं तादृग् दिनतः शोधयेच तम् । धनाय लिप्तिकादर्शनां नन्दशाखीविभाजकः ॥ २ ॥ तदंशः फलमिन्दुश्चेत् प्रमाणं कालमौलिनाम् । वत्सरे धनीलप्तानां वर्गधर्मो विभाजकः ॥ ३ ॥ चन्द्रमध्यमतो हित्वा चन्द्रोचं गोलपादवित् । विदव्याद्रविवच्छेषं चन्द्रज्याभिर्भुजाफलम् ॥ ४॥ कमलावरगाबिदुरीश्चकुरो मलया शिवनुत् शशिनः स्वगुणाः जिनगो विदुरो धिवरो नलिकाधिपटुर्नवकञ्चपलानिनतः ॥५ इन्दोर्मुक्तिदशाशालि स्फुटं कृत्वार्कभोगवत् । गयन्तरं स्याद्विवरं चन्द्रास्फुटभोगयोः ॥ ६ ॥ चन्द्रार्कदृष्टिनक्षत्रे विलिप्तीकृस लिप्तिकाम् । पुननींचेन चौभ्यस्य शुद्धभुक्तचा विभाजयेत् ॥ ७ ॥ लब्धं नीति विशुद्धं तत् दृष्टनक्षत्र नाडिका । दस्रौ यमोऽनलो धाता शशिरुद्रौ दितिर्गुरुः ॥ ८ ॥ सप्पेश्च पितरश्चाथ भगश्चैवार्य्यमारविः । त्वंष्टमारुत इन्द्राग्निमित्रेन्द्राः निर्ऋतिर्जलम् ॥ ९ ॥ विश्वदेवः हृषीकेशो वसवः सलिलाधिपः । अजैकपादहिर्बुधूनः पूषा च दिनदेवता ॥ १० ॥ शिखिगुणरसेन्द्रियानलशिखिवषयगुणर्तुप वसुपक्षाः । विपयैकचन्द्रभूतार्णवाग्निरुद्राश्विनाः ॥ ११ ॥ भूतशतपक्षवसवो द्वात्रिंशश्चेति तारका मानम् | क्रमशोश्विन्यादीनां वराहमिहिरेण निर्दिष्टम् ॥ १२ ॥ १ आण | २ माह्यस्य | ३ इन्द्राग्निमिनेन्द्र निरतिज्वलम् । ४ वसुः । ५ विशयक ।