पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२६ ) क्षेमं खरोष्ट्रसंस्थे केचित् माहुः वधन्तु खरे ॥ ५२ ॥ वाहनलाभश्च गते वाशसनुयायिनि क्षतजपातः । अन्येऽध्यनुव्रजन्तो यातारं काकवद्विहगाः ॥ ५३ ॥ का इति काकस्य रुतं स्वनिलयसंस्थस्य निष्फलं प्रोक्तम् । कब इति चात्ममीयै क इति रुते स्निग्धमित्राप्तिः ॥५४॥ करइति कलहं कुरुकुरु च हर्षमथकटकटेऽतिदधिभक्तम् ॥ केके विरुतं कुकुवा धनलाभं यायिनःमाह ॥ ५५ ॥ काकद्रयस्यापि समानमेतत् फलं विशेषेण पदाधिकेन । प्रारम्भकाले गमने परीक्षणीयं विदुषा तदेतत् ॥ ४६ ॥ इति वायसचरितादेशः । 000. सूर्य्योदयेऽर्काभिमुखो विरौति ग्रामस्य मध्ये यदि सारमेयः । एको यदा वा बहवःसमेताः शंसन्ति देशाधिपमन्यमाथु ॥५७॥ सूर्य्योन्मुखः श्वानलदिस्थितश्च चोरानलत्रासकरश्चिरेण । मध्याह्नकाले ऽनलमृत्युशंसी सशोणितःस्यात्कलहो ऽपराहे ॥५८॥ भषन् दिनेशाभिमुखोऽस्तकाले कृषीवलानां भयमाशु धत्ते । प्रदोषकालेऽनिलदिङ्मुखस्तु धत्ते भयं मारुततस्करोत्थम् ॥ ५९॥ उदङ्मुखश्चापि निशार्द्धकाले हृदि व्यथां गोहरणञ्च शास्ति । निशावसाने शिवदिङ्मुखश्च कन्याभिदुष्टानलगर्भपातान्।। ६० ।। उच्चैःस्वराःस्यु स्तृणकूटसंस्थाःमासाद वेश्योपरिसंस्थिता वा । वर्षांसु दृष्टि कथयन्ति तीव्रामन्यत्र मृत्युं दहनं रुजंश्च ॥६१॥ १ प्रासादवेश्मांत्तम संस्थितश्च ।