पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२५ ) गोपुच्छस्थे बल्मीकगेऽथवादर्शनं भुजङ्गस्य । सद्यो ज्वरो महिषगे वाशति गुल्मे फलं स्वल्पम् ॥ ४१ ।। कार्य्यस्य व्याघातस्तृणकूटवामगेऽम्बुसंस्थे वा । शुष्केऽग्निप्लुप्टेऽशनिहते च काके बधो रुँवति ॥ ४२ ॥ कण्टकिमिश्रे सौम्ये सिद्धिःकार्य्यस्य भवति कलहश्च । कण्टकिनि भवति कलहो वल्लीपारिवेष्टिते वन्धः ॥ ४३ ॥ छिन्नाग्रेऽङ्गच्छेदः कलहःशुष्कद्रुमस्थिते ध्वाङ्क्षे । पुरतश्च पृष्टतो वा गोमसंस्थे धनप्राप्तिः ॥ ४४ ।। मृतपुरुषाङ्गावयवस्थितो ऽग्रतो वाशको प्रतिमृत्युकरः । भञ्जन्नस्थिच चञ्चा यदि वाश्यते ऽस्थिभङ्गाय ॥ ४५ ॥ रज्ज्वस्थिकाष्टकण्ट किनिःसाराशरोरुहानने रुवति । भुजगगजदंष्ट्रितस्करशस्त्राग्निभयान्यनुक्रमशः ॥ ४६ ॥ सितकुसुमाधुचि मांसाननेऽर्थसिद्धिर्थ्यथोप्सिता यातुः । धुन्वन् पक्षावृद्धीननेच विघ्नं मुहुः क्वणति ॥ ४७ ॥ यदि शङ्खलां वरत्रां वल्लीं वा यदा वीश्यते बन्धः । पापाणस्थेच भयं क्लिष्टापूर्व्वाध्विकयुतिश्च ॥ ४८ ॥ अन्योन्यभक्षसंक्रामितानने तुष्टिरुत्तमा भवति । विज्ञेयःस्त्रीभालो दम्पसोर्चाशतोयुगपत् ॥ ४९ ॥ प्रमदाशिर उपगत पूर्णकुम्भसंस्थेनाङ्गनार्थसम्माप्तिः । घटकुट्टने सुतविपत् घटोपदहनेऽन्नसम्मासिः ॥ ५० ॥ स्कन्धावारादीनां निवेशसमये रुवंश्चलपक्षम् । सूचयतेऽन्यस्थानं निश्चलपक्षस्तु भयमात्रम् ॥ ५१ ॥ वन्धःसूकरसंस्थे पङ्काक्ते सूकरे द्विके यतिः । १ वाशीत । २ वामगेम्बु । ५ प्रतोवासको मृतुकर: । ६ वशति । ३ रुवति । ४ तस्थ । ७ वसति । ८ वाशते ।