पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भस्मास्थिकेशपत्राणि विन्यसन पतिवधाय शय्यायाम्। मणिकुसुमाद्यवहनेन सुतक्ष्य जन्माङ्गनायाश्च ॥ १८ ॥ पूर्णाननेऽर्थलाभः सिकताधान्याईमृत्कुसुमपूर्वैः । भयदो जनसंवासाद् यदि भाण्डान्यवनयेव काकः ॥१९॥ वाहनशांत्रोपानच्छत्रच्छायाङ्गकुट्टने मरणम् | तत्पूजायां पूजाविष्टा करणेऽन्नसम्प्राप्तिः ॥ २० ॥ तद्रव्यमुपनयेत् तस्य लब्धिरपहरतिचेव मणाशः स्यात् ।। पतिद्रव्येकनकं वस्त्रं कार्पासिके सिते रूप्यम् ॥ २१ ॥ सक्षीरार्जुनवञ्जुल कूलद्रयपुलिनगा रुमन्तश्च । मादृषि दृष्टि दुर्दिनमनृतास्त्राताश्च पांधुजलैः ॥ २२ ॥ दारुणनादस्तरुकोटरोपगो वायो महाभयदः । सलिलमवलोक्य विरुवन् दृष्टिकरो दृष्टिरोधीर्वा ॥ २३ ॥ दीप्तोद्वियो विटपे विक्कुट्टयन्वह्निकृद्विततपक्षः । रक्तद्रव्यं दग्धं तृणकाष्टं वा गृहे विदधत् ॥ २४ ॥ ऐन्द्री दिशमवलोक्य सूर्य्याभिमुखो रुवन् गृहे गृहिणः ॥ राजभयबन्धुकलहं करोति सद्यः पशुभयञ्चैव ॥ २५ ॥ शान्तामैन्द्रीमत्रलोकयत् 'रौतिच राजपुरुषमित्राप्तिः । भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनातिश्च ॥ २६ ॥ आग्नेय्यामनला जीविकयुवतिमवरधातुलाभश्च । याम्ये कुलत्थभोज्यं गान्धर्वैदहियोगश्च ॥ २७ ॥ नैर्ऋसांदूत श्चोपकरणदर्धिंतैलपल्लभोज्याप्तिः । वारुण्यां मां ससुराधान्यादिसमुद्ररत्नाप्तिः ॥ २८ ॥ वायव्ये शस्त्रायुधसरोजवल्लीफ लाशनाप्तिश्च । १ विन्यस्यत्पतिवधाय । २ शास्त्रवृद्धिम । ३ प्रवाशद्भिः | ४ बृष्टिकरोब्दानुरावीवा । ५ रुयात् । ६ तैलभोज्याप्तिः ॥ ७ मारुत्यां । ८ सरोजवस्त्रवली. /.