पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२२ ) अनीचहेषन्ति किरन्ति वालं निद्रारताश्च प्रवदन्ति यात्राम्। रुदीन्त चेद्दीनतरा स्वराश्च मांथुग्रसन्तश्च भयमदिष्टाः ॥७॥ इत्यश्वचरितादेशः । वैशाखे निरुपहते वृक्षनीचः सुभिक्षशिवदायी | विषकण्ठकी तु शुष्के ससुभिक्षभयाय च तद्देशे ॥ ८ ॥ नोडमाशाखायां समा भवेत्प्रथमदृष्टिरपरस्याम् । याम्योचरयोर्मध्ये प्रधानदृष्टिस्तरोरुपरि भवेत् ॥ ९ ॥ शिखिदिशिमण्डलदृष्टि नैर्ऋत्यां शारदस्य निष्पत्तिः परिशेषयोः सुभिक्षं मूषिकसम्पत्तु वायव्ये ॥ १० ॥ शरदर्भगुल्मबल्लीधान्यमासादगेहनिम्नेषु । शून्यो भवति सदेश चौराणां दृष्टिरोगार्चः ॥ ११ ॥ द्वित्रिचतुःशाखत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् । अण्डावकिरणमेकाण्डता प्रसूतिश्च न शिवाय ॥ १२ ॥ चौरकवर्णैश्चौराश्चित्रैर्मृत्युः सितैश्च वह्निभयम् । विकलैर्दुर्भिक्षभयं काकानां निर्दिशेच्छिशुभिः ॥ १३ ॥ अनिमित्तसहतैम मध्यगैः क्षुद्धयं मवासद्भिः क्रोधश्चक्राकारै रंभिघातोवर्गवर्गस्थैः ॥ १४ ॥ अभयाश्च तुण्डपक्षैश्चरणविघातैर्ज्जनानभिभवन्तः । कुर्वन्ति शत्रुटार्द्ध निशि विचरन्तो जनविनाशम् ॥ १५ ॥ सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैः सार्द्धम् । अव्याकुलं भ्रमद्भिवतोद्भ्रामो भवति काकैः ॥ १६ ॥ ऊर्ध्वमुखाश्रलपक्षाः पथिभयदाः क्षुद्भयाय धान्यमुषः । सेनाङ्गस्था सुयोद्धाःपरिमोषं चान्यभृतपक्षाः ॥ १७ ॥ १ सू ण्यो || २ शस्त्रिवृद्धिम् ॥