पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनविंशोऽध्यायः । XUXUD तिरश्चां चरितादेशं समासेनाथ वक्ष्यते । इस्यश्वकाकस्वानश्चं पेडाःप्राधन्यकल्पिताः ॥ १ ॥ वाल्मीक स्थानगुल्मक्षुपतरुमथनःस्वेच्छया भ्रष्टदृष्टि दर्थ्यो यद्यत्रानुलोमं त्वरितपद्गतिर्वक्तमुन्नम्यचोचैः । कक्षयासन्नाहकाले जनयति च महच्छोकरम्हहतिर्भू स्तक्तालं वा मदान्धोजयक्रदपरदं वेष्टयन् दक्षिणाञ्च ॥ २॥ स्खलितगतिरकस्मात् त्रस्तकर्णोऽतिदीनः स्वशित मृदुसुदीर्घो न्यस्तहस्तः पृथिव्याम् । द्रुतमुकुलितदृष्टिः स्वमशीलो विमोहः भयकृदहितभक्षी नैकशोश्रुश्शकृच्च ॥ ३ ॥ इतिगजचारितादेशः । आरोहतिक्षितिपतौ विनयोपपन्नो यात्रानुगोन्यतुरगः प्रतिहेषितश्च । बक्तेण वा स्पृशति दक्षिणमात्मपार्श्व योश्वःसभर्तुरीचरात्मविणोति लक्ष्मीम् ॥ ४ ॥ मुहुर्मुहुर्मूत्रशकृत्करोति न ताड्यमानोऽप्यनुलोमयायी । सकार्यभीतोश्रीवलोचनश्च शिवंन भर्त्तुस्तुरगो विधत्ते ॥ ५॥ वामैश्चपादै रहितोडयन्तो महीप्रवासाय भवन्ति पत्युः । सन्ध्यां सुदीप्तामवलोकयन्तो हेषन्ति चेद्वन्धुपराजयाय॥६॥ १ पेण्डाः । २ मो ॥