पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्टे च पार्श्ववथ सक्थिनी च जङ्घे च मुष्के चक्रकाटिका च । अग्निमभूतावयवा दशैते प्लोषोत्तरास्तापकरा नराणाम् ॥४०॥ नासाश्रुतिर्नाभिसुमस्तकञ्च कक्षद्वयं विंशतिरङ्गुलीनाम् । वायुस्तरास्तु त्रिघनांशकास्ते प्लोषोत्तरा बन्धुसमागमाय ॥४१॥ शेषाश्च सर्वे तनुसन्धयश्च विद्भिन्नतो भूतमयो मंदिष्टः । प्लोषोत्तरास्ते जनयन्ति कोश न भूजलं सोद्भवसम्धयस्तु ॥४२॥ इति लोपादेशः । आनाभितस्तमःलिष्टमाकण्ठात् सत्वसंयुक्तम् । आमूर्द्धतो रजोयुक्तं देहस्त्रिगुणवानिति ॥ ४३ ॥ अकस्मादेव कण्डूतिरुत्पात: समुदाहृतः । • रजस्सत्वतमःकण्डः प्रीतिसौर्यक्षयप्रदः ॥ ४४ ॥ पुंमक्रमोऽयं निर्दिष्टः सःस्त्रियोविपरीततः । पञ्चोत्पाताःक्रमादेते विलोमेन बलोत्तराः ॥ ४५ ॥ त्रयोपि पश्चिमोत्पाताः पक्षेण फलपाचकाः । चिररात्रम्मवृत्तास्ते चिरेण फलदा मताः ॥ ४६॥ इति देहोत्पातादेशोनाम सप्तदशोऽध्यायः । 03000 अष्टादशोऽध्यायः । अतःपरं समासेन स्वप्नादेशो निरुप्यते । मयतोल्यं सद्भुत्वा प्रविशेद्देवतालयम् ॥ १ ॥ देवस्य पुरतो मन्त्रं साक्षतैः सर्पपैल्लिखेत् । पूर्णे कुम्भे सदग्धास्ते बालना च समर्चयेत् ॥ २ ॥ १ भूभूत सुम्कावयवानिवैते ।