पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अँत्रिजटालम्बोदरवामनं कक्षकफाय हुं हुं फट् फट् स्वाहा। अष्टोत्तरशतं जप्त्वा पीत्वा प्रक्षाल्य चाननम् । देवध्यानपरो मौनी दक्षिणेन शयीत च ॥ ३ ॥ पूर्वजन्मश्रुताभ्यस्तं स्वप्नरूपगति स्मरैः । तदणूकमिति व्यर्थ स्वप्नदृष्टं विनिर्द्दिशेत् ॥ ४ ॥ एष्याज्जन्माने भोक्तव्यं प्राय:प्रशस्तिमानसम् । तदस्पृष्टमिति व्यथै स्वप्ने दृष्टं परियजेत् ॥ ५॥ दुर्व्वलग्रहपाकश्च स्वप्ने द्रष्टो नु भुज्यते । तच चिन्तामयं स्वप्नं सर्व्वदैव बुधस्सजेत् ॥ ६ ॥ वृक्षाद्रिशृङ्गाद्याधरोहणञ्च वाताधिकः पश्यतिश्वेतयात्राम् । पित्ताधिकः काञ्चनरक्तमाल्प्यादिवाकरादिज्वलनां न पश्येत् ॥ ७॥ लेष्माधिको रौप्यसितमणुसरित्सरोम्भोनिधिलयनानि । त्रिस्थूणमूत्तिस्तु यथोक्तरूपैः स्वप्ने विमिश्रान् रजनीषु पश्येत्॥८॥ बीभस्तसत्वाभिभवोभिचाराव द्विश्वादभुद्गुह्यकर्ज मदिष्टम् । एतानि सर्व्वाणि हि वजीयत्वा स्वप्नं भवेदिष्टमुरमदिष्टम् ॥ ९ ॥ मसक्षवद्भवति यत् स्फुरतीव चान्तस्स्वप्नस्य तस्य नियमासदत्फलाप्तिः स्वप्नाःशुभाशुभवशेन फलप्रदाये संक्षेपमात्रमिहता ननु वर्णयिष्ये १० स्वप्ने प्रज्वलितं भवेद्यदिगृहं स्वाङ्गं स्वकीयं तथा सर्व्व वा सह बन्धुभिश्च यदि वा राज्यं स वै प्राप्नुयात् । आश्लिष्यस्त्ववनी समुद्रमथवा शङ्खं ध्वजं पर्वत गौरी वायुमत सुरद्रुममसौभर्ता भुवो जायते ॥ ११ ॥ देहं निकृस शतशो विकिरन्ति यस्य यो बध्यते च निगडेन गले च पादे मूत्तिश्च यस्य भवतीह पुरीपलिता संप्राप्नुयात सुमहती पदवी श्रियञ्च १ सदुर्वैस्तं | २ इडकफाफय ढठः । ३ संजैःप्रान्तियात् । ४ शक्रस्वजम् । ५ वर्द्धते । ६ निगलनगलेच |