पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुझे राजभयं प्राहुर्जघने स्थानविच्युतिम् । उदरे कीर्त्तिनिवेद पार्श्वयोर्व्यसनामयौ ॥ १८ ॥ स्तनयोःमीतिशोकौ च वक्षसि प्रियसङ्गमः । कक्षयोरर्थलाभञ्च दासहानिञ्च निर्दिशेत् ॥ १९ ॥ पृष्टयोश्चौरभीतिञ्च लाभःस्याद्वाहनस्य च ॥ हस्तयुग्मोदरे वस्तुहानिर्बन्धुसमागमः ॥ २० ॥ तयोरेव च पृष्ठे तु श्रियञ्च विपदं वदेत् । मित्रलाभञ्च पुत्राप्ति मुभयोर्हस्तदण्डयोः ॥ २१ ॥ क्रकाटिकायां क्षेमं स्यात् कण्ठे यात्रा विधीयते । गण्डयोर्नष्टलाभञ्च लग निश्चयात् ॥ २२ ॥ चुबुके वाष्पपर्यन्तं शोकमेवं विनिर्दिशेत् । नासिकायां वैपुत्रीहु दृशोरमियदर्शनम् || २३ || कर्णयोः प्रीतिवाक्यञ्च बन्धुनाशञ्च निर्दिशेत् । ललाटे राजसम्मानमुत्तमाङ्गे धनागमम् ॥ २४ ॥ यावदुत्पातविलयस्तावदेव फलोदयः । दद्रुणिक्रिमिरेखायाः गोपमार्गोप्यदः फलम् ॥ २५ ॥ इति तिलकादेशः ॥ स्यन्दते दक्षिणाङ्गस्य फलं वक्ष्ये यथाक्रमम् । यथोक्तविपरीतेन वामाङ्गस्यन्दने फलम् ॥ २६ ॥ पृथिवीलाभमाचष्टे शिरसि स्यन्दने ध्रुवम् 1 • ललाटे स्थानवृद्धिः स्याञ्चिलयां प्रियसमागमः ॥ २७ ॥ शङ्खे व्यवसनलाभञ्च श्रवणे श्रवणमिम् । दृशान्ते वस्तुलाभः स्यादुन्मूले मानसी व्यथा ॥ २८ ॥ १ मीह । २ स्याथिल्यं ।