पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

> तत्तद्गुणीकृताभ्यस्यदिनार्डविकलागणम् | भाजकेन हृतायातयातव्यघाटकादयः ॥ ५८ ।। स्थापयेद् दृष्टविकलां युक्तां भुक्तिविलिप्तिभिः । ततोऽर्कराशेरारभ्य लग्नभुक्तिविशोधयेत् ॥ ५९ ॥ अशोध्यशेषमास्थाप्य भानुनाऽतीतराशिपु । सङ्ख्याशोषितलग्नानां दत्वा तन्मूर्ध्नि निक्षिपेत् ।। ६० ।। व्यङ्मुलेरुभयं राशिमभ्यसेत्तदधःस्थितात् । तदानीं लग्नभोगाप्तं लिप्तादुपरि निक्षिपेत् ॥ ६१ ॥ ततश्वनूतनैः प्राप्तं नक्षत्रमिति निर्दिशेत् । भक्तेष्टविघटीमर्क भुक्सा ज्ञानोन्नतांकुरैः ॥ ६२ ॥ भाजितानि कलादीनि क्षिप्त्वा लग्नस्फुटं वदेत् । लग्नस्फुटं कलीकृसं व्यंगुलेन विभाजयेत् ॥ ६३ ॥ कब्धं राशिरितिज्ञेयं शेपं कृत्वा च पञ्चधा । रवलनधनमायं नागैराइस च क्रमात् ॥ ६४ ॥ उपगुलेन विभज्याप्तास्ततो होरादयः स्मृताः । एवं राशिश्च होराश्च द्रेष्काण्णाश्च नवांशकाः || द्वादशत्रिंशभागाश्च पदवर्गइति कीर्तिताः । ६५ ।। पथापण्णां हि वर्माणां विधि लग्नस्फुटे कृतः । तथा येषां ग्रहाणाञ्च स्फुटे षट्वर्ग इष्यते ॥ ६६ ।। वेदार्क विम्बा दिवसे नियोज्य व्यतीतखण्डा इतधावकाञ्च | विभज्य निम्नेन फलं द्विधातः प्रियाहृतञ्चोपरि संस्थितञ्च ॥ ६७ ।। १ भुक्तचा ज्ञाणोन्नतां । २ मांगुल्येन | ३ पञ्चथा। ४ व्यंगुलेन । ५ देको ना |६ मिच्छा ।