पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११२ ) चतुर्थे सौंदरौ हस्तौ सपृष्ठं हृदयं ततः । पष्टे कण्ठःसकक्षास्यः सकपोलश्रुतिःपरम् ॥ ४८ ।। अष्टमे घ्राणदन्तोष्टाः नवमे भ्रूललाटिकाः । दशमे तु शिरःतत्तद्रङ्गकेषु च लोमजम् ॥ ४९ ॥ पाणियुग्मे च या रेखा पदयुग्मे च कीर्त्तिता । यानि लक्ष्मानि दुष्टश्च तत्तत्फलति सर्वदा ॥ ५० ॥ भूत्रारिवह्निवायूनां छायापीतारुणासिता । पाण्डरश्चेति तत्रान्ते न शुभे तु शुभे परे ॥ ५१ ।। इत्याङ्गलचणादेशोनाम षोडशोऽध्यायः । सप्तदशोऽध्यायः । माषकस्तिलकःस्यन्दः प्लोष्यश्चकण्डतीसथ । प्रकाश्यन्ते समासेन पञ्चोत्पाताःशरीरजाः ॥ १ ॥ गर्भोत्थितस्य तल्लक्ष्म प्रकृतं तदुदाहृतम् | प्रकृसन्यत्वमुत्पातः पञ्चैते प्रमुखास्ततः ॥ २ ॥ धनक्षयं चितनुते मापको दक्षिणे पदे । स्त्रोविप्रयोगं वामे तु जङ्घयोरर्थसम्पदौ ॥ ३ ॥ जान्वौ क्षेमारिद्धिश्च सक्यौ स्त्रीलाभविग्रहौ । कृपणे धनधान्ये च कोशे कोशजयोजयौ ॥ ४ ॥ बन्धुवित्तविलोपौ च द्वयोर्जधनभागयौ । सच्योदरे रिपुत्रासः श्रेयो वामोदरे भवेत् ॥ ५ ॥ स्तनयोरर्थमित्राप्तिः पार्श्वयोःमरणामयौ । कक्षयोःशोकदैन्येव पृष्टयोरश्रपीडनम् ॥ ६ ॥