पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्याः सकूपौ हसने कपोलौ सम्मश्रुकं वा यदि चोत्तरोष्टम् । उत्पिण्डिका रोमवती च जङ्घा सा दैवहीना कुलटापीतद्वि ॥ ३८ ॥ यस्याःकटङ्कारवती गतिश्च होत्रीव भूमिं पदयोर्निधाने । हस्ताश्च पादाश्च भवन्ति शुक्ला: सा स्यादधन्या त्रिनयोज्झिता च ॥ ३९ ॥ अनामिका या पदयोः प्रयाणे स्पृशेन्नभूमिं युवती सभूतिं । निहस भर्तृद्रितयं क्रमेण तृतीयमासाद्य भवेत स्थिरा सा४० अङ्गुष्टतो यच्चरणे सुदीर्घा प्रदेशिनी सा न पति रमेत । पार्श्वद्वये सुमकटा यदीये रोमावली सापि च भर्तृहींना ॥४१॥ आवृत्तरोमाणि क्रकाटिकायाः पृष्टस्य सन्धौ प्रकटाणि यस्याः | सा भोगहीना पतिविमयुक्ताः नाभौ तटा चेन्मुनिभिःमशस्ता ॥ ४२ ॥ काकस्वरा सापि च काकजङ्घा निस्निग्धकेशद्रिजलोमयुक्ता । हेस्वा गुलीश्छिद्रपुटाञ्जलीश्च भर्तुर्विधत्ते भवनं हि शून्यम् ४३ उच्छूनयोनिईविणेन होना नीचा च शुष्कस्मरमन्दिरा च । अश्वत्थपर्णोपमयोनिविम्वा पोनोरुगण्डा च वधूःमशस्ता ॥४४॥ चुच्छुन्दरीगन्धनिधिस्तुयोनि नाभिः प्रशस्ता पटुभिःपुराणैः । आवृत्तकण्डा चलंशस्त्रिरेखा भवेद्विशेषेण पतीव्रता सा ॥ ४५ ॥ लक्षणान्यवशेषाणि पुलक्षणवदादिशेत् । अस्मिन्नतिशया दोषाः प्रोक्ताःमह्लादनोदिताः ॥ ४६ ॥ विपच्यते च यस्याद्यौ सजधं पदपृष्टकम् । द्वीतीये सक्थिजानूनि तृतीये कटिगुहाजम् ॥ ४७ ॥ १ हप्पाङ्गुलीस्किद्रपुराञ्जलीश्च ।