पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरेखेसपरानतो नृपरतो वाण्या गुणोल्लासिनी ता विश्लिष्टतरः परस्परमिहश्रेयः परं कुर्व्वते ॥ १७ ॥ आमध्य मुद्गतवतीमनिबन्धनस्तु रेखा करे मतियुतं वलिनञ्च धत्ते । सामत्स्य पुच्छसदृशा यदि मूलतःस्या दंग्रेच कुन्तसदृशा कुरुते च भूपम् ॥ १८ ॥ सर्वाङ्गुली मूलभवोर्द्धरेखा पर्व्वण्यधस्तान्मुनिभिः प्रशस्ता । आरोग्यनामस्तुतिलाभपुत्रान् धत्तेकनिष्टादिभवां क्रमेण ॥१९॥ यत्राकृतिः पाणितलस्य मूले चाङ्गुष्टपर्व्वस्वाप सुप्रस्ता । अपर्ध्वपर्थ्यण्यपि चाङ्गुलीनामग्रेषु वक्राकृतयश्च भद्राः ॥२०॥ अङ्गुष्टमूले जनयन्ति पुवान रेखा ब्रहसस्तनुकाश्च पुत्रोः । सहोदराः स्युःकरभस्य मूळे तस्यैव चान्स वनिता विकल्प्या२१ कनिष्ठिका कोटिरनामिकायाः तृतीयपर्व्वरूप रुपादतीता । धत्तेच भूपं तुलितास्ववर्गश्रेष्टं तद्नासुतवित्तहीनम् ॥ २२ ॥ सच्चाईगुलीष्वग्रभवोद्धरेखा कुर्य्याद्धराधीश्वरवल्लभवम् । स्थूलास्तथाल्पा कृपणं हि रेखा वच्मस्सपीडां निपुणञ्च सूक्ष्मा २३ अम्भोजचक्रां कुतकुण्डलानां दम्भोलिशङ्खध्वजवारिजानाम् । चिह्नानि कुर्यु:मनुजं नरेशं पादेपि चैवं विहितोवरेखा ॥२४॥ त्रयो विसालाः गम्भीराः ह्रस्वाश्चत्वार ईप्सिताः । पञ्च दीर्घाश्च सूक्ष्माश्च पद तुङ्गाः सप्त लोहिताः ॥ २५ ॥ धत्ते विशालां कटिमिष्टभार्ग्या मुरोविशालं विजयश्रियाङ्कम् । मूर्द्धा विशालो धनधान्यभाजं धीराविशालवयमेवमादुः ॥२६॥ स्वरो गभीरो मधुरानभाजं नाभी गभीरा पितृवित्तभाजम् | सत्वं गभीरं जयिनं विधत्ते धीरा गभीरवयमेव माहुः ॥ २७ ॥ १ नामस्तुटि । २ सूब्रशस्ता |