पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १०८ ) ह्रस्वश्रवा धनयुतःकुटिलस्वश्रवाः स्यात् स्थामोज्झितश्च मृदुलश्रवणो दरीद्रः ॥ ९ ॥ हस्तावकर्म्मकटिनौ बटरौ मृदुच पादौ स्वरश्च बहुभाषणतोऽप्यभेदः । रोम्नां मृदुत्वमसकृहपनेपि शक्ति रल्पाशिनः क्षितिपवल्लभतां विधत्ते ॥ १० ॥ कोशो दीर्घतरः करोति कृपणं ह्रस्वस्तु भूमीश्वरं स्थूल: श्रोरहितं कृशस्तु सुभगं भोगान्वितो ग्रन्थिमान् । अग्रेवामुनतः सुतार्थविलयं वक्रोऽन्यथा पुत्रिणां प्रज्ञातुल्य फलम्पलम्बटषणो दीर्घायुपं जन्मिनाम् ।। ११ ।। मूत्रस्य धारानतिवित्रगन्धा प्रदक्षिणा वृत्तगर्तिनवोष्णा । निःशब्द निर्य्याणमुखाय तश्रीः नरं विधत्ते बहुवित्तभार्थ्यम् १२ रेतःकरोति मधुगन्धमनन्तभोगं मैरेयगन्धमतिधूर्त्तमृषीस विश्रम् | स्वेतं धनाढ्य मसितं कृपणं सुरक्तं द्वेशोल्यणञ्च सुभरंद्रुतमर्थवन्तम् १३ . स्फीक मण्डूकनिभाकरोति नृपति पीटोपमा निर्धन स्थूलं मध्यमराजिकं बहुभुजं निःस्वं कृशोसस्थिनी । ब्रह्मन्नं विषमञ्च जानुयुगलं जधाकुरङ्गोपमा गोत्र श्रेष्टतरं तदङ्गविहति नूनं पुनःसन्धयः ॥ १४ ॥ करचरणतलं मृत्पाण्डुरं स्वेदयुक्तं विपुलमसितरेखं श्लेषदूरागुलीकम् । सितकरनखराङ्कं भृत्यकृसं विधत्ते निगदितविपरीत भूरिभृसार्थभोगम् ॥ १५ ॥ एकत्र कूपे नृपमेकरोम द्वे श्रोत्रियं वीणिकला प्रवीणम् । चत्वारिनिःस्वं जनयन्तिखर्व्वः शटोऽतिमूर्खः कृशदीर्घदेह:१६ तर्जन्यान्तगता करोयविहता रेखाशतं वत्सरान् विंशत्यूनमतःक्रमेण कुरुते प्रयङ्गुली मान्तगा |