पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १०५ ) अश्विनीमृगशिरः पुनर्धसुपुष्यमित्र हरिमित्रत्रायवः । रेवतीतिनवतारकागणः कीर्खेते त्रिदशसात्मनां गणः ॥१०४।। उत्तरत्रयमार्द्रश्च रोहिणी भरणी तथा । पूर्व्वत्रयमितिमा मनुषाणां गणःस्मृतः ॥ १०५ ।। आश्लेषाग्नेय मुलेन्द्रघनिष्टाशततारकाः । चित्रामघाविशाखाश्च राक्षसा नवतारकाः ।। १०६ ।। तुरङ्गश्चाश्वमातङ्गौ मेषीसर्पश्चंपन्नगी । स्वाविडालश्च वस्तश्च मार्जारीमूषिकाखवः ।। १०७ ॥ वृषभो महिषी व्यावी लूलायो व्याघ्रकामिनी । मृगी तुरङ्गी च शुनी कपिर्धेनुःल्यवङ्गमः ॥ १०८ ॥ नारी च शारमेयश्च नरश्च वृषभस्तथा । करिणीतिक्रमादेते अश्विभादेश्च योनयः ॥ १०९ ।। गणान् योनिश्च वृक्षांश्च तत्तन्नक्षत्रजन्मिनाम् । भावसत्वं गुणं शौर्यञ्चादिशेदैवचिन्तकः ॥ ११० ॥ पुआतकफलं स तुल्यं स्त्रीजातके भवेत् । किन्त्वत्र चन्द्रलग्नश्च सप्तमश्च विचार्य्यते || १११ ॥ लग्नत्वं चन्द्रयोगो वा युग्मराशिमुपागतः । सती रूपवती नारी गुणिनी ललितोत्तरा । ११२ ।। ओजराशौ नराकारा दुर्भगा कुलटा तथा । अबलस्थेन संदृष्टे भर्ता कापुरुषो भवेत् ।। ११३ ।। कुजेऽस्तगे शुभे दृष्टे शैशवे विधवा भवेत् । भास्करे धवसंयक्ता सौरे कन्येव जीर्यते ॥ ११४ ।। क्ररैः सप्तमराशिस्थैः विधवैव भवेद्ध्रुवम् । मिश्रेऽत्र सौम्यैःपापैश्च पुनर्भूरीतिनिश्चिता ॥ ११५ ॥ १ मित्रा | २ पद्मसी । ३ निस्विता ।