पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १०४ ) स्थूलः सपत्रविजितः पिशुनःकृतज्ञः कामी पटुः सहजजन्तुषु पश्चिमश्च । धीमानतीवसुखितः समरमियश्च शूरो महापरिजनः खलु पौष्णजातः ॥९३॥ एते सर्व्वे गुणाः पूर्णचन्द्रो यदि वलोत्तरः । नक्षत्रं वा वलाढ्यं स्याद्रव्युनःपुनरन्यथा ॥ १४ ॥ नन्दादितिथिसञ्जतास्तत्तदाख्या गुणोत्तराः | पर्यायामासषद्मोक्तास्तत्राद्यन्तावशोभनौ ॥ १५ ॥ प्रीतिः सौभाग्यमायुष्मान् शोभनो वृद्धिरेव च । हर्षणश्च शिवः सिद्धः शुभश्चेति नवोत्तमः ॥ ९६ ॥ ब्रह्मा वरीयान् विष्कम्भो वज्रं सिद्धिर्ध्रुवो धृतिः । साध्यः शुक्लइतिमोक्ता नवयोगास्तुमध्यमाः ॥ १७ ॥ गण्डातिगण्डौशुलश्च सुकर्म्मा शक्रवैधृतिः । परिघश्च व्यतीपातो व्याघातश्च नवाघमाः । ९८ मनस्विनी वरिष्टेषु जाता मध्येषु मध्यमाः | (अधमेषु च योगेषु क्रूरा विभववज्जिताः ॥ ९९ ॥ जीवसससेन ववेप्रजातः परस्त्रचौर्ये न च वालवे तु शास्त्रेणजीवसथकौलवे च शत्रोपजीवी किल तैतिले च ।। १०० मन्त्रौषधैः स्याद्गरजोपजातो वाणिज्यजीवी किल वाणिजे च परोपघाते न च विष्टिजन्मा प्रेष्यत्वजीवी सकुनमजातः १०१ निधिश्चजीवी च चतुष्पदे स्याङ्गैक्षेण जीवसपि नागजातः । किंस्तुलजातो बहुशिल्पजीवो यें वैभवेयुःकरणस्त्रभावाः १.०२ तत्तद्वारेषु सञ्जातः तत्तद्वारेश्वराकृतिः । गुणान् पञ्चाङ्गजानेवमादिशेह्रैवचिन्तकः ।। १०३ ॥ १ भवेयुःकरण स्वभावः |