पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शीतालुराहवजयी बहुबन्धुमित्रो धर्मव्वजो नृपगृहमभुरिङ्गितज्ञः । शूरो नितान्तकमनीयतनुः कृशाङ्ग: सम्पन्नभूतिरणवः किल विश्वजातः ॥ ८७ ॥ विद्वानगम्यवनितानिरतःप्रकाशो ज्ञातेन्द्रजालचरितो भुजशक्तिशाली । शाठ्यःप्रयोगनिपुणः क्षितिपालमुख्यः सौभाग्यभाग्यनिलयः श्रवणाभिजातः ॥ ८८ ॥ सत्याधिक सलिलकेलिरतः कृतघ्नः श्रीमान् निगूचरितः परपीड़नेच्छुः । शौरःशिरालकरणः कविवन्धुलुब्धो नीचाङ्गनामुनिरंतो वसुभप्रजातः ॥ ८९ ॥ क्रूरः पृथूरुचरणःकरभाभकण्ठः पापभियश्च वटरःक्षयवृद्धियुक्तः । सत्यालयः सुबहुटद्धवधूपतिश्च सर्वोन्नतिः सुमतिमान् शतभप्रजातः ॥ १० ॥ क्षोणीजलब्धविभवः सुभगो यशस्त्री गृढकियःक्षणविहीनविवृद्ध वित्तः । उद्दामवृत्तिरपटुः कविरिङ्गितज्ञः सन्धुमित्रपुरुषः परुषोजपादः ॥ ११ ॥ सर्वप्रियः समसुमेहतगात्रसन्धिः सन्धानसत्यवचर्नःसलिलोदितश्च । गोमांनतीवकृपणः परदारशक्त श्चाटूप्रचारकुशलो यमुपान्त्यजातः ॥ ९२ ॥ १ रपशु । २ च शुभ | ३ शतपाप्रजातः । ४ सलिलोदित स्वः|