पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १०६ ) यद्यन्न घटते स्त्रीषु शुभं वा यदि वा शुभम् । तत्तगर्तृयुता सा हि चिन्तनीया विपश्चिता ॥ ११६ ॥ हृतभुक् सलिलं शस्त्रं ज्वरश्चामय एव च । तर्पःक्षुञ्चेति सूर्य्यादिग्रहणां मृत्युहेतवः ॥ ११७ ।। निधनस्थेन मृत्युःस्यात्तदिदं पश्यता तथा । "लग्नादि तद्द्वेष्काणस्य योविशस्तद्ग्रहेन चा ॥ ११८ ॥ शीलाश्रयात्पथ्यनिसेवनाच मुन्याधिसा सर्व्वजनेषु मैत्र्याः । मृत्यूपगमाणिविमोक्षणाच्च स्वैल्पायुषो जीवितमेधते हि ११९ इति योगगुणादेशोनाम पञ्चदशोऽध्यायः । षोडशोऽध्यायः । पूर्व्वत्र जन्मनि कृतानि शुभाशुभानि "जासाविभाव्ययसुभेदसमाश्रयानि । धन्यानराश्च धनिनश्च विभावयन्ति वक्ष्यामि लक्षणविनिश्चयमल्पमस्मिन् ॥ १ ॥ ऊष्णीष मूष्णेतररश्मिखण्ड सनानमाविष्कुरुते नरेन्द्रम् | बाले त्रिशूलाकृति रुज्ववलन्ती श्रेष्टां जनानां जनयेत् समृद्धिम् ॥ २ ॥ केशाःप्रशस्ता स्फुटितेतराग्राः स्त्रिग्धाः सुनीलाः कुटिलावसनाः । १ भर्तृसुता । २ चिन्तनीयः । ३ लग्नादि हद्रकानस्य | ४ स्व- रुपायुपं १ ५ जाताविभावय ।