पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हीवज्जितः सहजजिगरणीषु जातः ॥ ६८ ॥ कान्तःमथूरुवदनश्चपलःसमृद्धः सीतालुराहवजयी दहनोग्रतेजाः । सागी वधूप निरतो मतिविप्रयुक्तः क्लेशासहःसकरुणो दहनाभिजातः ।। ६९ ॥ क्लेशात्मनांश्च धृतिमान् मतिमान ककुमान कन्यामजः प्रियवपुर्टप खेलगामी । शूरो गुरुःस्वशनको लघुशाकभोजी स्त्रीवत्सलः प्रियवचाःपरमेष्टिजन्मा ॥ ७० ॥ भीरुः क्षमी मृदुतनुः सुभगः कृपात्रान् मध्ये विभूतिबहुलो जठराग्निरुनः । माग्बन्धुमित्रविरही पिशुनःशिरालो मूर्धावरोधविधुरो मृगशीर्षजातः ॥ ७१ ॥ ॥ पैशून्यशाट्यचितथोक्तिपराभिचारः निस्नानधीः कुटिलपिङ्गलमूर्धजन्मा | हास्यमियःवरवधूनिरतः कलावा नृत्युन्नतानतंधनो गिरिशर्क्षजातः ।। ७२ || सङ्गीतबद्धहृदयो हृदयङ्गमात्मा द्यूतमियो मृदुवचाश्चिरकालभोजी । वार्डक्यसौख्यबहुलः पृथुतुद्रधानः पार्श्वेङ्कितः किल पुनर्व्वसुलब्धजन्मा || ७३ ॥ शास्त्रार्थवित्पदुमतिः सुरतोपचारश चातुर्य्यवाद परिषदीङ्गितविद्विवादी । मातुर्वियोगविधुरो जनकनहीन १ स्ववनतो । २ निष्नानथी । ३ नतानतधना |