पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सङ्ख्यायोगा इमे सप्तनाभसात्रिंशदीपिता ।। ६० ।। एते सर्व्वदशास्वेव फलन्ति क्रमशोऽधमाः । कन्योदयस्थो रविरस्य पुत्रो मीनस्थितश्चेत्मतिहन्ति भार्ग्याम् । 'हिनस्ति भौमः सुतमात्मजस्थः सूर्य्यश्च धर्म्मस्थितवांश्च सयम् ॥ ६१ ॥ नियं मध्यगति प्रेयोश्चपलः सखलितो बतः अस्थिरश्रीः सुहृद्भन्धुश्वरक्षेत्रेषु जातवान् ॥ ६२॥ दीर्घसूत्रःक्षमायुक्तः सत्यवादी सुहृव स्थिरः । अविनष्टविभूतिश्च स्थिरक्षेत्रेषु जातवान् || ६३ ॥ धीरोदारःकृतज्ञश्च सोद्यमो विविधक्रियः । दाता नष्ठोदितश्रीश्च द्विस्वभावेषु जातवान् ॥ ६४ ॥ ग्राम्या रण्याब्जयोत्पन्ना स्तत्तञ्छीला भवन्ति हि । चन्द्रराशिवशात् ज्ञेयाः लग्नराशिवशादपि ॥ ६५ ॥ तस्करी बहुभोक्ताच पण्डितो वित्तवान् नृपः । लीवःशूरो दरीद्रश्च दुर्जनःपापरोचकः । उग्रःश्रेष्टश्च मेषादी नवलग्नांशकोद्भवः ॥ ६६ ॥ मन्त्रौषधेषु कुशलःशुभगः कलावान् शूरो वधूविरहितः सुरतिप्रियश्च । ताम्राम्बकःसमराजेच्चतुरोऽटनेषु निःसूनुरस्थिरधनः प्रथमर्क्षजातः ॥ ६७ || सेवापटुःपरधनः मणयी सहिष्णु ईपी विपादबहुलः सलिलभियश्च । स्त्रीनिज्जितः सकलहः पिशिताशनश्च १ होनास्थ ॥ २ हो ।