पृष्ठम्:देलरामाकथासारः.pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
काव्यमाला।

 साचिन्तयद्भुवमसौ गुणवान्महात्मा
 कोऽपि प्रभूतमहिमा हिमरश्मिधामा ।
 प्रायो मया कपटतः परिवञ्चितोऽयं
 तत्किं चिकीर्षति रुषाद्य न वेद्मि हन्त ॥ २५॥
 उल्लङ्घयवारिनिधिमेष मुहूर्तमात्रा-
 त्प्राप्तोऽधुनैव हनुमानिव रंहसान्यः ।
 कुत्र व्रजामि तदितो निजहर्म्यपृष्ठा-
 दृष्टा सरोषममुना च बताहमद्धा ॥ २६ ॥
 किं चाधुना मम विधिः शरणं भयेऽस्मि-
 न्यत्तन्ममास्तु निजकर्म हि कः प्रमार्ष्टि ।
 एतत्समीपमपि सान्त्वयितुं व्रजामि
 जानामि नापरमुपायमलं विचार्य ॥ २७ ॥
 ध्यात्वेति सा निकटमस्य तु मन्दमन्दं
 गन्तुं स्वकीयपरिवारजनैरदृष्टा ।
 एकाकिनी विपुलसाध्वसकम्पमाना
 वातायनादवततार ततस्तदानीम् ॥ २८॥
 यान्ती प्रभूतभयतस्तु शनैः शनैः सा
 दूराद्ददर्श सरुषं नरनाथसूनुम् ।
 गत्वा ततस्त्रिचतुरेषु पदेषु भूमौ
 विन्यस्य जानुयुगलं प्रणनाम चाग्रे ॥ २९ ॥
 सोऽप्यग्रतः सविनयां प्रणतोत्तमाङ्गां
 प्रक्षिप्तजानुयुगलां गलदश्रुधाराम् ।
 उत्तुङ्गपीनकुचकुम्भनिवेशितस्व
 पाणिद्वयामतिभयामथ तामपश्यत् ॥ ३० ॥
 कोपाकुलः स सहसा नरनाथसूनु-
 रुत्थाय तां भुजयुगेन हठान्निरुध्य ।